पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्ते अधि

पूर्य देवस्य दक्षिणभागे धान्रौ निधाय् दाभ्यामावेष्टय उशीरादिगन्यैर्वा सयित्वा मातृकाल्यासादि जप्त्वा ततः * आो ।' इत्यादिारुणमन्त्रैः जलाभि मृश्य ओंकारेण पुरुषसूक्तन श्रीभूसूक्ताभ्यश्चाभिभूय कुंभं स्पृष्टा कूचक्षत सुक्र्णानि झुवादनेि हिनेि खानि भग्ररागादीनि प्रक्षिपेत्-विष्णुगाय्ञ्या न्यसेत् । निष्कलमित्यादि । निष्कलं तैलोक्यमचिन्त्यं सञ्चिदानन्दस्वरूपिणं देवं परमात्मानं विष्णं हृत्पन्ने अर्कमंडले का ध्यात्वा समादाय तत्कुंसोदके लोवनान्ते, आस्यं रक्तव, पाण्योः पद्योश्च तले त यस्य तं रक्तास् नेत्क्षपाणिपादं श्रीवत्साख्यो रोमावर्तः -कालिमा वा दक्षिाrस्तनभागोपरि अंको लांछ तं श्रीवत्सांकं, चत्वारो भुजा थस् तं सुर्भुज, पीतं स्वर्णवर्णमेवरं वर्ख धारयमाणे पीतांबरं शंखचक्रधरं शैन्यं सोममियदर्शने ग्लानिः कर. चरणाचैः सहवर्तमानं सकलमेवं ध्यात्वा विष्णुमावाहयांसी ! त्याबाञ्चाभ्यध्यै प्रणमेत् । अपि वा तत्तत्कल्योक्तवत् कुर्यात् । एवं सुवर्णवर्णा रक्तास्य नेत्रपाणिपादां द्विभुजां पद्भाधरं श्रियं, श्यामवर्णा महीश्चावाह्याभ्यच् प्रणमेत् । ततोऽौ हौत्रशंसनं प्रधानहोमश्च । चतुरावत् हुत्वेत्यादि । चतुष्कृत्यो झुवा तत्तन्मन्त्रेणाष्टोत्तरशतं जुहुयात् । नाम्नेति । यस्य यन्नाम कैशो रामः कृष्ण इत्यादि तेन प्रणवादि स्वाहान्तेन नाम्ना साज्यं क्रुमष्टोत्तरशतं जुहुयात्। तथा तत्कल्पोक्तमन्त्रण समिदाज्यचरुभिः जुहुयात् । राशेिषं नयेत् । गृहे वामन्यां