पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • श्रीनिवासग्नस्विकृत-तात्पर्यचिन्तामणिसहितम्

अथ पञ्चमः पटलः (अथ दशभ्; खड:) अथामावित्यदि । अध लानादिनित्यसर्वकर्मानुष्ठानानन्तरम् । अग्रौ तत्तदाश्रमोक्ताशौ नित्यहोमान्ते सर्वप्रायश्चित्तमैट्टिकामुष्मिकफलसिद्धयर्थ श्रीमन्नारायणस्य नित्याच विहितकर्तव्या प्रतिपाद्यते । या विष्णोर्नित्याचैना सा सर्वदेवार्चना भवतेि 'अमिर्वे देवाना'मिति श्रुतिः । “अ;ि-अवः कनीयान्, विष्णुः-श्रीमन्नारायणः परमः सर्वोत्तम इति तस्य अर्थः । तस्मात् तद्चनं कुर्यात् । स्यमन्येन वा पूजथतेि । षडंगुलादहीनमनूनं दशतालादि नवविधेष्वेक्रेन भानेन विष्णोः रूपमाकारं शास्रोक्तलक्षणं चतुर्विानिमूर्तीनां दशावताराणमन्येषां भगवन्मूतनां मध्ये अन्यतमं दिव्यमंगलविग्रहं श्रशास्राविरोधेन शिल्पशास्रोक्तविधिना कल्पयित्व. कारयित्वा उत्तरायणे दक्षिणायने या मार्गशीर्षमाघो हिाय अन्यस्मिन् मासे गुरौ शुक्र चाम्बरे दृश्यमाने शुल्लपक्षे रिक्तां ििथं विहाय शुभे तिथौ शुभवारे शुभे नक्षत्रे, पातवैधृत्यादिविवर्जिते योगे, विष्टिवर्जिने करणे, लक्षणयुक्त शुभे दिने शास्रज्ञान् उक्तलक्षणसंपन्नान् गोशविजः अष्टौ चतुर एकं वा वृत्वा प्रतिष्ठां कुर्यात् । यागशालां यथाविधि निर्माय सः दक्षिणस्सामौपासनामिकुंड कारयित्वा आr:ारं कुर्यात् । अभन्त्रकं शिल्पिना अक्षिमोचनं कारयित्वा वास्सुहोमं हुत्वा पर्यमपञ्चगव्याभ्यां बिंबं संशोध्य अंगोमं हुत्वा । अतोदेवादीत्यादि शब्देन श्रीदेवत्यं भूदेवत्यञ्च हुत्वा देवस्याग्रे सवत्सां गां बट्टा अस्थादहीनं क्षीराज्यदधिमधूनि स्वर्णादिपात्रेषु सस्वर्ण प्रत्येकं संगृह्य निधाय अष्टौ धान्यानि श्रीह्यादीनि राशीन् प्रत्येकं कृत्वा तत्तदधिदेवानावाह्याभ्यच् पुरुषसूक्तभुच्चरन् स्वर्णेन मंत्रणेन स्वर्णसूच्या अक्ष्युन्मेषणं कुर्यात् । प्रच्छन्नपटं हिाय, गवादिः दर्शनद्रव्याणि दर्शयित्वा अध्यर्थाियामविशालग्निां दुभद्रोणीमबटं पात्रं वा पञ्चगव्येनापूर्व ईशानमावाह्य पक्षमास्तीर्य विष्णुसूक्तन प्राक्शिरश्शाययेत् । तमुद्धृत्याभिषिच्य पत्रं संशोध्यं क्षीरेणापूर्य अथर्ववेदमानाश्च पूर्ववच्छाययेत्। तमुद्धृत्याभिषिच्य नद्यादिकं देवं नीत्वा तदसंभवे.सौवर्णादेपाले 'ये ते शताछै वरुणमन्तैः वरुणमन्यच् न बस्राणि तदुपरि कुशदर्भाश्वास्तीर्य तत्र विष्णुसूक्तन देवं पूर्वमौलिम्ध्र्वास्यं शाययेत् । प्रत्येकं दिनमर्धदिनं थामं मुहूर्त. या