पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" "

प प्राङ्मुखं तद्दक्षिणे तन्महिषीं नित्यागपनि श्रीमहालक्ष्मः प्राङ्मुीमावा आसनादैरुपचारैरभ्यघ्यै तचतमन्नाद्यमधुपञ्च पृथक् पात्र निक्षिप्य निवेदयति । पुरुषसूक्तन प्रणम्य स्तुवीत । चैत्रमाझे याकम् िनस्यानि फलति नानि सर्वाणि चैत्र्याणि, नै: सस्यैः पछान्यन्नानि अन् यज्ञे प्रस्तुत यावत्संख्याका देवता ज्ञातिभिर्युक्तः स्वयं भुञ्जीत । ( इत्यष्टमः खंड:) ३० (अथ नवमः खंड:) अथाश्वयुजीत्यादि । अग्नेः प्राच्यामित्यादि । अन्नेः प्राच्यां डुलै; स्थंडिलं वा वरुमान्तायै वोपरि भवं – पशुपतिं पश्चिमाभिमुखमावाह्यासमाछैरभ्यच् तृणादीनि गोग्रासाथै संभृत्य पानने वायव्यां गोष्ठ स्थापयति । चतृर्थत चल्थन्यां ‘भाथ जुष्ट निर्धपा' मीति तंडुलानां निर्वप्श्रपणादीनि कृचा उद्गुट्टाय परिषेकं कुर्यात् । लुबेभाज्यं क्रमेण हुवा आज्यहोमान्ते मेक्षणेन इल् चक्.जुङ्गामवदायाधिार्थ प्रत्येकमेबमबदानं संगृह्य जुहुयात् । अर्कफले देवाय - भवाय धरं हविनिवेद्य रौद्रमन्त्रैः संस्तूया नभ्योद्वास्य आज्यशेषेण-होमावशिष्ट स्थालीगतेन घृतेन तृणानि –यवसादीनि अभ्युक्ष्य किञ्चित् संसिच्य् गोभ्यः प्रदाय प्रत्येकं-कवल्लभा दत्या प्रदक्षिण नगस्कारौ करोती िविज्ञायते । एवमाहिताग्नेः अर्धाधायिनः औषासना सर्वाधाविनो निर्मन्ध्ये लौकिकान्नेौ वा पान्थूलाः कर्तश्याः ! इ िचतुर्थः पलः । (इनि स्वमः खंड:)