पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमति कृत - तात्पर्यचिन्तामणिसहितम् समूह्य अद्भिः प्रोक्ष्य-अझैौ हुत्वः पात्राणि द्वन्द्वमाहरति-द्वे द्वे ममेत्य गृह्णीयात् । इति तृतीयः पटलः । (इति षष्ठः खंड:) अथ चतुर्थः पटलः (अथ सप्तमः खंड;) भसिश्राद्धेोत्रिकाल उच्यते

  • मासिमासी ) त्यादि । अन्यतमे अमाबास्यायामितरेऽहनि नन्दाद्रावर्जिते तिथै।

भृग्यंगारकवर्जिते वारे अजन्मक्षे-जन्मथैवर्जिते, त्रिपादवर्जिते नक्षत्रे पत्न्यासह प्राणानायम्य 'मासिश्राद्धेन यक्ष्ये' इति संकल्प्य ब्राह्मणानामामन्त्रणं - वरणं । आदिशब्देन वैश्वदेवाघाश्चरुश्रपणहोमादयो गृह्यन्ते। आमन्त्रणादिसर्वमाष्टकावत् । एवं पितृभ्यस्तत्पलभ्य इत्यादि । 'नमो ो मा नरो राय ' इत्यादिना मन्त्रानूह्म तत्पलीभ्यः पिंडदान्म् । 'पितरि जीवन' त्यादि । 'मातरि जीवन्त्यां पिंडो न निर्वाप्यः, तुल्यधर्मत्वात् । यदि त्रयाणामन्यतमो जीवति तदापि िपंडो न निर्वाप्यः । 'त्रिनिदधाती ' ति श्रते ! योऽमृतः नं विहायान्येषां पिंडदान कंचिद्वदन्ति । यो जीवति तं पितरमेव तन्नाभादिना यथेष्ट तर्पयेत् । पिंडीकरणादूर्व त्रिपुरुषोद्देशनैव प्रतिसंवत्सरं तन्मत्णदिने अष्टावदाधारं विना आज्यचरुभ्यां विश्वभ्यो देवेभ्यः ‘विधे देवस्य-‘विक्षे चेति । पितृदेवत्यं, “अभये कव्य वाहनाये ।त्यादि। गृहस्थस्यौपासनामावितरेषां लौकिकाौ हुत्वा अष्टकावत् पिंडलयं दत्वा ब्राह्मणान् भोजयेत् । इदं मातापित्रोर्विषये, इतरेषां ज्ञातीनाम ज्ञातानाश्च सर्वलैकोद्दिष्ट न पार्वणम् । पितृव्यज्येष्ठभ्रात्रेो: त्रिपुरुषेोद्देशेन पिंढ दानादिकं केचिद्वदन्ति । आसंवत्सरादित्यादि । ज्ञातेर्मणदिनादारभ्य या वत्संवत्सरपरिसमाप्ति तावन्माश्रिाद्धमष्टकाश्च न कुर्यात् । आसपिंडीकरणादित्येके इति । यदा सपिंडीकरणात् प्रागेव भासे त्रिमासे पप्मासे वा अन्यत्र यदि स पिंडीकरणं कुर्यात् तदा आसपिंडीकरणान्मध्यपातिमासि श्राद्धमष्टकाञ्च न कुर्यात् । नं संवत्सरनियमः । संवत्सरादूर्वमपि देशकालद्रव्याद्यसंभवाद्यन्तरायेण यथकृते सपिंडीकरणे तथाऽऽप्यासपिंडीकरणं न कुर्यादित्येकंवदन्ति। । यस्मादकृते सपिंड: करणे कृता पितृपूजा प्रेतपूजा भवेत् –पितृणामपि प्रेतत्वं भवेदित्यर्थः । पितृन्दा प्रेतान्वा उद्दिश्य यत्पूजनं कृतं तत्सर्वं (निष्फल) भवतीति हेतोः मासिश्राद्धमष्टकाञ्च न कुर्यात् । पिंडपितृयज्ञः कर्तव्य एव । अकृतेपि पिंडीकग्णे आहेिनमिना