पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ डािन् दछात्। 'अश्वतः सानाः पितः प्रपितामहः 'अभ्यङ्गनमभ्गस्वतः ? इति िनश्चर्य थज्ञदत्तदर्भणे भिंत्र देवदत् शर्भधे पितामाहाय विष्णुदतशभगे प्रतिामहाव अभ्यंजन-तैलाभ्यञ्जने क्रमेण दत्वा *एतानि वः पितरः तिामहाः प्रपितामहा । ति वरुपाञ्चलत्राणि दला एतद्वः पितरः कशिपुरतोऽन्यत् । एतद्ध उहपबर्हणमतोऽन्यत् 'इत्येवं मन्त्रमूहिला क्रमेण फिादिभ्यः कशिपुं-तल्भुपकईणसुक्ष्धानलेो-वरुपेतानि प्रत्येकं दत्वा तूष्णीमभ्यञ्जनश्चार्पयेत् -दद्यात् । पूर्ववत्-अष्टकावत् 'ऊ वहन्ती' रिति प्रत्येकं परिषिच्य परितः स्राध्च त्रिरुदकाञ्जलिं दत्वा यथाऽष्टकायां तथैव नमो वः वितर' इति पितृमभिवन्छ 'उत्तिष्ठत तिर 'इति वासयति-उद्वासयति। यजमानो जीवति चेत् पिंडदान न कुर्यात् ! 'तिरेि जीवति पिंडो न निर्वप्य इति वचनात् । एवं क्षयाणामन्यतमे जीवति सति वा पिंडदानानुपपत्तिः स्यात् । त्रिनिदधा ' तीति श्रुतेः । अतो जीवयितुः इोमान्त एव ! अनातिाश्चित् अहितामिवत् औपासना स्थालीपकवाधारं हुत्वा स्थालीमाज्यस्थाली झुर्व मेक्षणश्च प्रयुज्य लौकिकतंडुलानादाय पितुभ्यो जुष्टमिति निर्वाप्यौपासनाॐौ दत्वा कशिष्वादींश्च दद्यात् । औपासनाग्नेः संस्कारमाबात्- आधानसंस्कार रहितत्वात् - विहायेति । ‘अग्मितसादेनसः प्रभुञ्चतु' इति औपासनाने रुप्रस्थानमन्त इति फलति । मध्यमपिंडमाहिताश्रेित् .इङपाले निधाय पत्यै ददाति । ‘आधत्त पितरः इति एत्नीं प्राशयेत् । पर्लीबाहुल्ये मध्यमं पिंडं प्रतिपलेि विभज्य यथाक्रमेण दद्यात् । तभा प्रदानमन्त्रस्य माशनमन्त्रस्य पावृत्तिर्भवति । द्विपिता वेदित्यादि । द्वै पितरौ-जनवगृहीतारी यस्य स द्विफ्तिा नेद्यजमानः तथैब त्रीन् डिान् कृत्वा एकैकं पिंडमादाय 'एतद्वां ततै पितरौ। देवदत्तथादतशर्माणैौ ये च युवामनु, शर्मभ्यां ये च शुवाम्नुगच्छन्ति तेभ्यश्चायं डिस्वधा नम । इति पितृपिंडं दत्वा, एवं पितामहप्रपितामहर्पिौ दत्वा, एकैकस्मिन् 'यन्मे माते' ति द्वावपि पितरौ पितामहप्रपितामहावपि थिात्वा ‘अत्र पितरो यथाभाग! मिति प्रणमेत् । “ये समाना ' इति सकृदाच्छिलं बर्हिस्स