पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ तिष्ठति पती, बहुपलीकश्रेत् ज्येष्ठा भार्या ! तया अवघातं मुसलेन कारयित्वा तान् शूर्प समादाय विवेचनं -क्तुिर्षीकरणं, तेन व यथा स्यात् तथा परावापं फलीकरण्मुचालन शूर्ये सकृत्करोतिं । अध्वर्युतान् तंडुलानादाय अद्रिः सकृत्। प्रक्षाल्य स्थायां “पितृभ्यो जुष्ट निर्वपः नीति निर्वाप्य अन्वाहार्ये अधिंश्याः स्विद्यते-स्रवति यवागूरिवेत्यनिलं च तथा श्रपयेत् । दक्षिाग्नेः दक्षिणतः दर्भानारतीयं चरुस्थाली मेक्षणं दृींश्च ध्वस्तृतेष्वासाद्य अवतीर्य संसाध असंस्कृतेनाऽज्येन - लौकिकान्येन पश् चहमभिघार्थ 'शुन्धन्तां पितरः' इति बेद्यः परितः अप्रदक्षिणं कूर्चेन पाणिन् यथालिंगं मन्त्रेण त्रैःकृत्वः अपः स्रावयेत् । सोपवीती दक्षिणाविभान् यथासंभवं समिधस्तूष्णीं हुलना प्राचीनावीती चरुमभिधा प्रत्येकमेवं गृहीत्वा 'अपे व्यवाहनाय स्वधानमः स्वा' हेत्यादि तिरुः आहुतीः प्रत्येकं चरुमवदाय जुहोति । तदग्नेर्दक्षिणाम्नेः सधूममेमन्यैरसंस्पृष्टमुल्मुकमलातमुद्धृत्य ‘अफ्यन्वसुराः ? इति पश्चिमस्यां वेद्यां सन्न्यस्य निधूम तभुल्मुकं निरस्येत् । (इति पञ्चमः खंड:) (अथ धष्ठः खंड:) एवं जीवदुितन्त्रमुक्ता इदानीं पिंडअदान्मुच्यते यजमान इत्यादिना । स्फयेनैव सकृदुछेखनं स्फयं आग्नेयाग्रे निधाय तस्मिन्

  • ऊम्यदक्रान्त । इति प्रपितामहान्तैः त्रिभिर्मन्त्रैः सतिलजलेन क्रमेण तर्पयित्वा

स्फयस्य पश्चिमे सकृदाच्छिन्नहिंशस्तीयै तस्मिन् सकृदकाच्छिन्नबर्हिषि पित्रादीन् यथालिंगं ‘आम आगन्त्वि'ति मन्त्रेण पितरं गोत्रं शर्माणं वसुरूपमेवं गोत्रनाम्ना रुद्ररूपमादित्यरूपमित्यावाह्य आसनाचैरभ्यच्यै 'आमावाजस्ये ति पात्रं प्रक्षाल्य ‘अििरन्द्रे 'ति चरु. प्रक्षिप्य दण त्रिधा विभज्य साज्यतिलपिंडान् कृत्वा अवाचीनो दक्षिणपाणिः यस्य-सोऽवाचीनपाणिः, तथा भूत्वा पैतृकेण तीर्थेन 'एतते पिताऽसौ पितः केशवशर्मन् ये च त्वामनु, एसते पितामह नारायणशर्मन् ये च त्वामनु, एतते प्रपितामह माधवशर्मन् ये च त्वामनु' इति प्रत्येकं उधरन् ‘गोत्राय शर्मणे रूपाय पित्रे पिताम्हाय प्रपितामहाय ये