पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७५ ममेयमष्टकेति पितृन् स्मृत्वा वनान्तं गत्वा तत्रस्थं कुंजलतागृहं-ऋक्ष, अमिना औपासनवहिना लौकिकाझिना वा दाहयेत् ! पानीयमिति – स्वादुशीतलं पानाई जलं वा कस्कादिकमापूर्य दद्यात्। इति द्वितीयः पटलः । (इति अथ तृतीयः पटल: (अथ पञ्चमः खंड:) अथातोऽमावास्यायामित्यादि। अथानन्तरम् । अत इति कालपरामर्शः । यः श्रौते अन्वाधानादिकमुक्त मतोऽमावास्यायाम् 'मासि पितृभ्यः क्रियत ? इति अमावास्यानियमैः पिंडैः माध्थो यज्ञः पिंडपितृयज्ञः कथं पिंडै: साध्यत इति चेत् 'तिस्रः आहुतीर्जुहोति ििनदधाति षट्संपद्यन्ते । इति श्रुतेः पिंडदानस्थापि हामतुल्यनिर्देशेन तस्यापि प्रधानत्वात् पिंडैः साध्य इति निरुच्यते ! स्वर्गफलार्थ पिंडपितृयज्ञ इति मीमांसकाः । भूत्रकारमतन्तु नित्य इत्येव । “पितृभ्य एतद्यज्ञ निक्रीय यजमानः प्रतनुते ? इत्यापस्तंचः । सर्वधा अमावास्यायां पिंडपितृयज्ञेन यजेत । तत् प्रकारमाह पूर्वेऽहनि चतुर्दश्याम्। उोणं जायापत्योरेकभक्ताशनं, अथ वा प्राग्येऽनशनं, अथ वा अग्नेः समीपे वासः शयनमुपेषणम् । तत्कृत्वा श्वभूते अमावास्यायामन्वाधानं कृत्वा अपराहे सायक्ले वा ‘अपराहे अधिवृक्षस्य वेति श्रौते निर्दिष्टत्वात् / मेिं दक्षिणामिनहितझिरौपासनामेिं प्रणम्य तूष्णीं नमस्कृत्य पत्न्या सह प्राणानायभ्य 'पिंडपितृयज्ञेन यक्ष्ये ’ इति संकल्प्य । मुसलादीत्यादिशब्देन कशिपूर्हणवासोऽभ्यञ्जनेदकुंभाः गृह्यन्ते । जीवत्तुिः न कशिप्वादिः, पिंडाभावात् ! पात्राण्येकैकशः अग्धाग्राणि प्रयुञ्जीत संभरति । * अपहता ? इति वेदिमधोमेखलां प्रदक्षिणं साधावेन पाणिना परिमृज्य परिस्तृणाति-प्रत्थदक्षिणाग्रे परिस्तृणाति । दक्षिणतः प्रागीषं व्रीहिंमच्छकटमवस्थितं कृत्वा स्थालीमेकपवित्रेणान्नर्धाय दक्षिणतः शक्टात 'पितृभ्यो निर्वपा मीति स्थालीं सपवित्रां - पत्रिान्तर्हितां व्रीहिभिापूर्य तेनैव मन्त्रेणाभिमृश्य यथा स्थाल्यां तथैव तान् व्रीहीन् ‘पितृभ्यो जुष्ट निर्वधा' मीति सपवित्रे शूपें निरुप्य तेनैवाभिमृशेत । अन्वाहार्यात् दक्षिणस्य पश्चिमस्यां वा उत्तरपश्चिमीचं कृष्णाजि नमास्तीर्य तस्योध उलवलं संस्थाप्य तमिन् त्रीीन् प्रक्षिप्य दक्षिणामाची