पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ श्री श्रोनिशाप्तमखिकृत-सात्पर्यचिन्ताप्णिसहितम् प्रपितामहेभ्यः तत्पूर्वं ये मृतास्तेभ्यः ज्ञातिवभ्यः 'पिंडं निर्वामी' ित दक्षिणान्तं पिंडानां निर्वाप-निक्षेपं करोति । एवं मातुःत्रिादिभ्यः तत्पलीभ्यञ्च अष्टौ डिान् कृत्वा पिंडस्थानादिकं सर्व पृथ्वेकत्र व कृत्वा तानावाह्य पिंडदानादिकं कुर्यािित केचिद्वदन्ति । अंजनं - नेत्रकsजलं, दन्तधावन् -- दनशोधनम्, स्फु-तप्ततंडुलचूर्णम् । ताब्य्-अमदक्षिणं सलिलमुदकाञ्जलिना गृहीत्वा, किञ्चित् संस्राव्य अवशिष्टं जलनाददेद्दद्यात् । एवं त्रिःकृत्वो दत्वा पात्रं - पिंडभाजनं प्रक्षाल्य तास्रोदकेनापूर्य अमूर्तीनामित्यवटं पूरयति । . आचभ्य चरुशेषेण होमाद्यवशिष्टन च अन्यैः लौकिकौ पाचिनैः अन्नाद्यपूप उपदंशाः शाकदिव्य धनानि तैः पूर्वं चल्शेषं िवश्वदेवानां सौवर्णेषु पात्रेषु द्विद्विः, पितृणां राजतेषु पात्रेषु सकृत्सकृत् दत्वा. अन्यदन्नाद्यञ्च तथा दत्वा अभिघार्य पूर्ववत्-नान्दी भुवोक्तवत् । श्रावयेत्--यथा ते शृणुयुः तथा उचैः पठेत् । अनुत्थितेभ्यः उच्छिष्टभुद्धृत्य श्वाद्यनुपहते द्वेशे दक्षिणस्याभट्टे विसृज्य गमयेन मंडलानि संशोध्य तत्र भोजनस्थाने सर्वल अन्न विकिरत् । आचमत्यादि । उच्छिष्ट शोधनमुच्छिष्टप लोद्रःणम् । उत्थापनमाचमनाथेदमनम् । विसर्जनमुद्रासनम् । तस्मात्- उक्तभ्यः इत्रत्सवै विश्वेदेवपूर्वमाचरेत् । तथा च - आचमनोच्छिष्ट शोधनोत्थापनविसर्जनानि पितृपूर्वमाचरेदिति फलति । 'नमो व' इत्यादि । पितृभिन्द्य पिंडस्थान् पितृनुद्धास्य 'अपान्चैषधीना' िमतेि अध्यमं पिंडं पत्न्यै दत्वा 'आधत्त पितर ' इति पलीं प्राश्यति । अपि वा सर्वान् पिंडानुद्वास्य जले प्रक्षिपेत् । अथ वा श्डालाद्यनुपहते देशे वायसेभ्यो बलिं दद्यात् । प्रवासयति - तल्लोकं गमयति । । अभिमालये इत्यादि । औपासनामेिं कुंडे अरण्यादौ । पञ्चमहायज्ञान् करोतीति । अनेन सर्वल पैतृकेषु तदन्त वा िनधाय एवं पञ्चमहायज्ञकरणमुक्तं भवति । अर्धाधानि आहिताग्नेः औपासनाग्नौ, सर्वाघानिनः लौकिकाग्ने वा अग्मिध्ये वा अग्राधैबमष्टका कर्तव्या । तथा लौकिकाग् िनिर्मन्थ्यमपि वा अन्नहोमान्ते विसृजेत् । होमं कर्तुमशक्तश्धत् होमं विना ब्राह्मणान् भोजयेत् । तत्राप्यशक्तश्चेत परुषाहारमन्नम् वा श्रोत्रियाय दद्यात् । अथ वा अष्टकति ब्राहणान् भोजयेत् । दरिद्रो निरर्थकचेत्