पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीथैखानसगृथ्सूत्रम् तु भवा' िित कर्ता ब्रूयात् । पूक मतिवचनम् । एवं प्रत्येकमभ्यच् अझैौ होमं कुर्यात् । अमिं परिपिच्य देयादीनां-विश्वदेवादीनामाज्येन हुत्वा ! सपिंडी करणवदिति । 'अभये कव्यथाहनाये ' त्यादि 'दिवि तेभ्यः प्रपितामहेभ्य त्यन्तं प्रचीनावीती पिणिामप्याज्येन हुत्वा 'विधेभ्यः देवेभ्धे हन्यमभिघार याभी 'नि उत्तरे विधेभ्यो देवेभ्यः 'कन्यमभिघारयामीति चरुस्थल्यामभिधायै अपूपमिश्रेण-सापूपेन देवानां तृणाश्च पूर्ववत् जुहोति । गां धेनुमुपाकृत्य भवीकरणं कृत्वा शुवन्वत्- यथा पशुबन्धे 'यूयाग्रेण पुरन्'दिति सूत्रेण पशोः कार्मर्या शाखायामासज्य अप्रै ठुश्रुत पक्ता पक्का नया व्या होमञ्चामनन्ति केचित् । एवं कर्तुमशक्तश्चत् 'विश्रेभ्यः देवेभ्यः - िपतृथ्यम्त्वा जुष्टमुपाकरो मी'त्युपाकृय दपरिनि व 'इवोर्जे के 'त्युखिद्य अझैौ प्रक्षिप्य पकेनापूपेन 'वह वपा' मिति होयं कुर्यात् । इदमाहितान्यनाहेितामिभ्यां कर्तव्यम् । गवालंrस्य कलौ निषिद्धत्वादिति । धटिकावस्थायां ( ?) पलौतृकनिषेधात्: 'मधुधाम्नोश्चोदनायां तोयष्टिौ प्रतिनिधी गृह्णीया 'दिति सूत्रकारवचनाच । यदि जीवति पिता अष्टकाहोमा नैव .तला. । 'पितरि जीवति पिंडो न निर्वाप्यः' इति सूत्रात् (इति तृतीयः ग्डः ) (अथ चतुर्थ: खंड;) 'पिंडप्रदान करिष्य' इनि संकल्प्य दक्षिणा भिमुखः प्राचीनावीती दक्षिणपश्चिमेऽग्ने : - नैऋत्यां, एकोद्दिष्टवत् सिका भिरुदकुमागपरं अरतिमात्रं वितस्याय दक्षिणतो भागोन्नतं डिनिक्षेपणस्थानं तद्दक्षिणस्यां दिशि श्वभ्रं आदेशमात्रायामं निन्नं चोपकल्प्य समीपे कृत्वा। कूर्चेन त्रिभिः कृतेन पत्रेिण अक्षतेन सकूर्वाक्षां पात्रं मृन्मयं पर्णमथं बा उदकेना पूर्य । प्रणम्-त्रिः प्रणम्य । पितरः-‘पितरः पितामहाः प्रपितामहा 'इति यथालिंगमूहित्वा । साज्यं सतिलं तत्तद्भागं क्रमेण पिंडान् शिख्यण्डसमितान् कबलान् कृत्वा 'अयमोदन 'िित क्रमेणैकमेकं पिंडमादाय आत्मनः पूर्व ये मृताः तेभ्यः पितृभ्यः तपूर्वं ये मृतास्तेभ्यः पितामहेभ्थः तपूर्वे ये मृतास्तेभ्यः