पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः पटल: (अथ तृतीयः खेड :; माधौgदियः- उभयो रन्यतरस्मिन् वा । अष्टम्यामसंभवे सप्तम्यां नवम्यां त्रयोदश्यां वा । सायम् यद्दिने कर्तुमुद्योगः तद्दिनात् पूचुः-धूर्वस्मिन् दिवसे सायंकाले स्वयभेकभक्ताशी भूत्वा । शुचीन् -उभयल कुलशुद्धान् ! अभिपूज्य – अक्षालितपाणिपादान् अध्यादिनाऽभ्यच्यं प्रदक्षिणीकृत्य अभिवन्छ। । प्राणनायम्य प्राचीनावीती अस्मत् पितृपितामहपपितामहज्ञातिवर्भाणां गोत्राणां मातृपितामहीपतिामही ज्ञातिवर्गपत्नीनां मातामहमातुःपिासहमानुःपितामह मातुःज्ञानिगणां तत्पलीनां गोस्राणां कालकामुकुसंज्ञकानां विश्वेदेवानां विष्णोश्च अष्टके विधानेन विश्वेदेव पूर्वकं विष्टाबन्तमेवमुभयात्मकं अष्टकाश्राद्धं श्वः करिष्ये' इति संकल्प्य अप उपस्पृश्य, उपवीती । द्वावरान्तिौ त्रयोऽा अन्तिमाः इति द्वयवत्र्य वरशब्दौ व्याख्येयौ । एकैकस्य पितुः तीखीन् बरयेत् । अशक्तौ द्वय दैविकपैतृकयोः एकैकयैकं वा । इदलीक्रमुकनारिकेलादिफलानामन्यतमं दत्वा अष्टकाश्राद्धे विश्वेदेवार्थ पित्र भोक्ष्यतामिति क्रमेण वरणम् । सद्यश्चेत् दभेरेब बग्णम् । एवं ब्राह्मणान् वृत्वा गृह एव वासयेत्। दक्षिणोर्निवपः ! भोजनार्थे. बह्वन्नाप्यादिकं लै,िार्शौ पाचयेत् । पतुरश्र विश्वदेवार्थे वृतं त्रिर्थे तथाऽन्यन्मातामहार्थ, एवं त्रीण्यवटानि तालायतन्निानि दक्षिणापवगै खात्वोपलिप्यं अक्टेषु यथाक्रमं पाद्क्षालनं कुर्थात् । असयित्वा आचान्तान् वस्त्राद्वैरित्यादिशब्देन कुंडलांगुलीयकाद्याभरणानि गृह्यन्ते । प्राग दपरि पात्रमासाद्य सपवित्रे धात्रे 'शुन्नेो देवी : रिति द्विः जलं संसाध्याऽपूर्य अक्षतपुष्पदर्भसंधान् प्रक्षिप्य 'विश्वेदेवा स ' इति साक्षतदर्भपुष्पं प्रत्येकं शिरसि निधाय आवाह्य अष्टक ' विश्वेदेवाः यन्ता । मेिति तकरे यवोदकमध्यै दत्वा प्रत्येकं प्राप्तोतु भवानि िक यात् । 'ओओं तथा प्रामवानि ? इति ब्राह्मणाः प्रतिब्रयुः ! एव त्रिर्चने दक्षिणाश्रदपरि पात्रं संसाद्य सपवित्रे पात्रे 'शो देवी 'रिपि निःकृत्र: बलमापूर्य तिलगन्धदर्भान् निक्षिप्य सतिलदर्भ शिरसि निधाय 'उशन्तस्त्वा हवामह ! इत्यावाह्य 'आष्टक्याः पितरः स्वधा नम इत्युक्ता तेषां करे दक्षिणपाणैौ तिलोदकमध्यै दत्वा ‘माप्ती