पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७१ भरण्यांवाऽमिं समारोपयेत् । । उपावरोहेत्यारोपितमग् िलौकिकाभाववरोप्यारणिं मथित्वा अमिमादाय नित्यमस्मिन्नौ पूर्ववत् जुहुयादिति विज्ञायते । (इति प्रथमवडः अथ द्वितीयः खंड:) सति– भवति । प्रीणाति () देहं विभतीति त्रै:ि । निरन्तरं वियन्ते तपस्विभिरिति नीवार । श्यामं बर्णमकति प्राप्रोतीति श्यामाकः । एतानि तृणधान्यानि । यूयन्ते -संबध्यन्ते महाजनैरिति यवाः - शतशकधान्यविशेषः । एषामन्यनमस्य यथतुं फलितस्य तत्तदृतावेव आग्रयणं कर्तव्यम् ! तत्तत्काले कर्तुमशक्तश्च यावच्छरदागमः तावदवस्थाप्य तत्कालधान्येन सह आग्रयणं कुर्यात् । 'यथा वर्षस्य तृप्तिरथ यजेत ? इति बह्वृचश्रुतेः । वर्षस्य तृप्तिः वर्षर्तुषरिसमप्तिः । नवैराग्रयणं कृत्वा नयात्रं भुञ्जीत । 'नयाऽनिष्ट्वा नवानं नाश्नानि 'इति श्रौते च निर्दिष्टम् । शरदि त्रीशाग्रयणं शिशिरे नीवाराभयणं वर्षासु श्यामाव अयणं भवति 'शरदि व्रीहि भिर्यजेत वसन्ते यबैर्यजेत वर्षासु यामाकं चरु निर्धपतीत्येकं 'यथर्तु वेणुप्रियं गुनीवारः श्यामाकवयजे 'दिति श्रौते उक्तम् । तस्मिन् आग्रयणे सति पत्न्य सह प्राणानायम्य ' आग्रयणेन यक्ष्ये तेन स्वर्ग लोकमाप्नवानि 'इति संकल्प्य पूर्ववदाधारमौपासनौ पत्रासादनञ्च कृत्वा 'प्रजास्थाली 'मिति स्थालीमभिमृश्य प्रक्षालेितांस्तंडुलान् “अये . इन्द्रग्भ्यिां - विश्वेभ्यो देवेभ्यः - सोमाय द्यावापृथिवीभ्यां ? जुष्ट निर्वपामीति प्रत्येकं निरुप्य वैश्वदे पथसि चरुं एवं देवताभ्यः स्थाल्याभाग्न्थस्थालीषाकवत् च पचेत् } आग्रयणे यद्येककालेिकं ततंडुलान् पृथक् स्थल्यामेकस्यां स्थाल्यां वा पला अवतीर्य नवेन नूतनेन तंडुलेन हस्तेन श्रुवेण वा प्रथमग्यादिभ्यः प्रत्येकं हुत्वा प्रत्येकं दव्य चरुं गृहीत्वा जुह्वामदायोपस्तरणाभिघारणे कृत्वा 'अग्ये स्वाहे' त्यादि जुहोति । पितृभ्यः सोपवीती व्याहृत्यन्तं हुत्वा अग्दक्षिणभागे धरण्यां वैश्वदेवोक्तवत्। पितृभ्यो बलिदानं कृत्वा ‘अप्यायन्ना 'मिति हुतशेरैस्तंडुलैः आस्यमात्मनो वक्तमभिपूर्य भक्षित्व आचम्य शिडैः भक्षणावशिष्टस्तंडुलै; अन्तर्वशे-गृहमध्यस्थ दारुणि, विकिरतिं विक्षिपति । शालीनादिवृक्त धर्ममन्यतममाश्रित्य तत्तद्धर्मानु सारी यथोचितं स्वधर्ममनुतिष्ठत। इति प्रथमः पटलः । (इति द्वितीयः खंड:)