पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवाजपेर्गीयभाष्यसंग्रहः-चतुर्थः प्रश्नः भथमः पटलः (प्रथभ; ड; अथ २ालीपाकम् । तिष्ठन् – आसीन प्राङ्मुखः । पल्या सह प्राणानायम्य त्रिबारम् ! ' थालीपामारप्स्ये –तेन यावज्जीवं यक्ष्ये त्रिंशतं वा वर्षाणि यक्ष्ये-जणों वा त्रिरमण करिष्ये । इतिवत् यथाशक्ति संकल्यः प्रथम एव । अन्यत्र “स्थालीपाकेन यक्ष्' । इत्येव संकल्पः । सर्वत्र पाकयज्ञेषु न 'विद्युद्भवष्ट'- अनुपदिष्टत्वात् । संभारानाह एकविंशतीध्मानिति । पालाशानाश्वत्थान्वा । एकविंशनीध्मान् सामूयाजपरिवीन् पूर्ववकृत्वा सन्नछ बा, दर्भन्-परितणानीन् सपविान् बट्टा दर्वी भेक्षणश्च झुक् जुहूफ्जुहू झुवञ्च प्रणीतापावमाज्यस्थालीं चरुस्थालीञ्च अनेरुत्तरतः दर्भपरि अवाङ्भुखमधोमुखं द्व संन्यस्य संभृत्य ! उद्धरति-अस्थग्मुिद्धार्थ कुंडादुद्धृत्यायतने निदध्यात् । अन्यत्रारोपितममेिं लैविकाशावारोप्य हुत्वा । तमस्मिन् मन्त्रेणोद्धृत्यायतने निवाय परेिसमृध पाणिना चेदिं चतुर्दिशां परिमृज्य तूणीं प्रागद्युत्तरान्तं दर्मानास्तीर्य झुवादीम् संभारानकुिंडश्च तूष्णीं प्रोक्षयति ! पात्राण्यूर्ववेलानि कृत्वा प्रणीतमासाद्य तस्यामक्षतान् पलिञ्च निधाय 'पृथिव्याप' इत्यद्भिः पूरयित्वा पूर्वक्त् 'देो वं इति विरुयूय अग्नेरुतरे निधाय आज्यस्थालीं गृहीत्वा तूष्मंगारं ज्यस्याििश्रत्य पूर्ववत् आधारोक्तवदाज्यं संस्कूयोदक्षुद्वान्य चरुंस्थालं गृहीत्वा चतुर्थीयन्मन्त्रेण प्रक्षाल्याधिश्रित्य 'अझये जुष्टं निर्वामी 'ति तडुलान् निर्वाप्य आग्यं चरुं पत्तोत्रत उद्वास्य अ िपरिसमू व्यस्तांगानेकीकृत्य दवमादाय प्रक्षाल्योत्तरा यथा स्यात् तथा निधायामेिं पूर्ववत् परिच्यि दृष्टानेकविंशतिं गृहीत्या मूलाग्राभ्यामाज्याभ्यञ्जन् करोति । अपोह्य-प्रज्ञानं निधाय । प्राणायामेन ओं मूः- ओ भुः ' इत्यादिना । . द्वमुपस्तं चरु तथा नव्र्या गृहीत्वा । अनूयाजमाौ प्रक्षिप्य पुनः प्रत्येकंदश चतुर्गही गृहीत्वा जुहामबदायोप स्तरणाभिधारणे कृत्वा स्विष्टाकारन्तं जुहुयात् । त्रीन् परिधीन् आधारमिौ च तूण जुहुयात्। औपासगतिकुंडधायै कमशक्तश्चन् पूर्ववसमि,ि वात्मा हृदयं-तस्मिन्- स्वात्मनि, ‘या ते अन्न ' इति मन्त्रण १णि पतष्य, तस्मा