पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] सैम्यात्पश्चिमो विष्णु ब्रह्मा जीवस्य पूर्वतः । इन्द्रमैन्द्रयां तु शुक्रस्य मन्दस्याग्नेयो यभः । शाहोः पूर्वोक्रे कालं सर्वभूतभयावहम् ।

६६९ 'श्रृंतकामा इव िह देवा'इति 'हविर्देवानां प्रिय'मिति श्रूयमाणत्वाच अश्तद्रव्यत्वात् समिद्धोमे देवानां प्रीतिर्नास्तीति चेत् – सत्यम् । तत्पश्चादि विषयम् । समिद्धोमे तु ‘अथाप्यूचमुदाहरन्त यसमिधा या आहुती यो वेदेनेति समिधमेवापीति श्रद्दधाना आददन्मन्ये तव इदमिति नमस्तसै य आहुत्या अती चेदेनेति विद्ययैवाप्यति प्रतिः तदेत्पश्यन् ऋषिरुवाच आगोरुधाय गविषे क्षुषापदस्यं वाचतात्स्वदिथो मधुनश्चावोचते' ित । अग्रिहोत्रमन्ते च ‘तदस्तु तुभ्यमेिट्तं तज्जुषस्व यविष्ठय यदत्युपजुहावा यद्यत्रो(?) असति सर्व अतदस्तुते घृत मेत्यादि । अथातः स्थालीपाकं-अथ सति व्रीहि--अथाष्टका-दक्षिणपश्चिमे ऽग्नेः-अथातोऽमावास्यायां-यजमानः प्राचीनावीती-अथ श्राद्धं मासि मासि-अथ चैत्रीं-अथाऽश्वयुज-अथास्रौ-कालविहीनं-अथ नित्यार्चनं अथ प्रदशान्ति-तदधिपांस्तदद्देणेति चतुर्द॥ इति । इति चतुर्दशः खंड: इति श्रीमकौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यबर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ 1.चतुढेशः खण्डः ।। इति चतुर्थः प्रश्नः समाप्तः ।