पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथा महत्तो दोषो भवति । ८ ।। विश्येषु अन्यकरणे दुःखधनक्षय व्याध्यादय: संभवेयुः । ग्रहपूजां पुरस्कृत्य सर्वक सभाभेदिति विज्ञायते ॥ ९ ॥ ग्रहपूजामित्यादि । शौनकः 3 चिन्तामणौ युष्टित्रकामो वा तथैवभिचरन् परान् । यस्य वस्तु यदा दुःस्थः स तं यत्नेन पूजवेत्' । इति 'एषा स्वस्त्ययनी शान्तरायुप्यं पुष्टिवर्धनम् । सदा दुःखविनाशाथै कर्तव्याऽहरहर्द्धिजैः ।। होमेन वा जपेनापि पूज्या द्वाभ्यां स्यशक्तितः । अशक्तो यदि सर्वे ग्रहाणामेव वा कवित् । सर्वणं वा जपं वापि कर्तव्यं श्रद्धया द्विजैः । तदशक्तौ तु जप्याटौ विदुषे भूसराय च । होमद्रव्याणि सर्वाणि दातव्यानति वै स्थितिः । दक्षिणश्च यथान्यायं शाक्तया दद्याद्विचक्षणः !! सर्वेषामपि वर्णानां शान्तिः कार्या द्विजोत्तमैः । काम्ये नैमितिके चापि सप्तम्याहृतिमिः पुनः । अन्या पुनः (?) समस्तानेि हुत्वा शेषं समापयेत् । अमत्या चेदिदं लोपे(?) मत्या चेक्षिप्फलं भवेत् । पुण्याहांबु मृत्पलुक्त्वक् पूर्णकुंभं सवस्त्रकम् । आधारिते युध्यसूक्त स्पृष्टान्ते झापयेतु तैः'() ॥ इति 'सूर्यस्यैवोत्तरे शंभुसुमां सोमस्य दक्षिणे । गुहमंगारकयैव दक्षिणस्य निवेशयेत् ।