पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीधंग्रान्सगृह्मसूत्रम् सर्वेषामलाभे सुपर्णम् || ५ ।। मपां यथोक्तानाभलाभे युवर्ण वा दद्यात् । जन्भकर्मादीनां काभ्य त्रिषयत्वात् । शौनकः– ‘कान्ये नैमिति चैव लोपश्चद्धन्ति तद्विदः' । इति ६६५७ येोजनीयम् । जन्म कम मांघातिक सामुदायिक चैनाशिकसंस्थेषु क्रिया जन्भकमेत्यादि । न्मकम् उन्मतो दशमं – सांघातिकं षोडशं मामुदायिकं अष्टादशी, वैमाक्षिकं नवोबिंशं द्वाविंशं वा । “वैनाशिकं तु कुर्वन्ति प्राणसंदेहं स्वाभश्रेश धनधायम्' ।। इत्यादि ज्योतिराम्रोक्तविरुद्धस्थानेषु ग्रहेषु थिनेषु, क्रियाका विरुद्धेषु उपनयनादिक्रियालाभस् विरुद्धेषु, यद्वा . जन्मक्षवक्रचारादिक्रियाविरुद्धषु वा 'आत्मनश्चानुकूल मप्तपञ्चत्रिवर्जिते । अरिक्तायां शुभे नारे पूर्वाङ्के शान्निमाचरेत् ॥ इति बोधायनः 'मासिमांस्यूतावृौ संवत्सरे संवत्सरे चन्द्रग्रहणे सूर्यग्रहणे वेिषुवे अयने जन्मनक्षत्रं शुभकर्माणेि प्रयुञ्जानः सर्वान् कामानवामोति इति । एतेः नवग्रहञ्जा दुःखा व्याधयः शान्ति यान्ति ॥ ७ ॥ एतेन -शान्तिकर्मणा । । ग्रहाः -विरुद्धग्रहसंभानि । दुःखाः राजो देवः प्राप्तकृच्छूणि मन:पीडा वा कार्याननुगृह्य वा () ! परिवेष स्कन्धापम्भारादयश्च भधयो ध्वरादयश्च । शान्तिं यान्ति ।