पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्री श्रीनिवासमखि कृत-तात्पर्यचिन्तामणिसहितम् । चतृथै प्रश्न अग् िदूतमित्यादि । तत्तत्स्थाने ; तत्तदर्थे तत्तत्कुंडेषु जुहुयात् । आज्यप्रहणं लमिदन्नहोमज्ञानार्थम् । शौनक '। प्रहाणामधिदेवानां सदेवानामपि क्रमात्। तेवां पृथक् पृथक् होभः समिद्वाज्यमेव च ! अशक्तो यदि सर्वेषां ग्रहाणामेव कारयेत्' । इति गृह्यः - एषां 'गैरीमिमाये' नेि 'क्षेत्रम्य पत् 'इत्यपि । विष्णी'श्ध 'ब्रह्म जज्ञानं । 'इन्द्रं वोऽथ' 'इमं 'यमः' ।। 'यते देवी' ित चित्रे' ति महदेवमनून् हुनेत् । ग्रहदेवाधिदेवानां होमं पूर्वोक्तसंख्यया । अक्तावेकवारं वा होतव्यं ग्रहदैवतम् । अंगारकस्य वा भूमि: 'भ्योना पृथिवी' नि तन्मनुः ॥ इति विष्णोर्नुकादीन् मिन्दाहुत्याश्रावितादीन् हुः । शुद्धोदनपायस गुडोदनाद्वैः पूर्वोक्तचरुभिः ब्राह्मणान् भोजयिन्वा र.धेनुमांदत्याय ध्यै बुधाय शुक्लं नासो बृहस्पतये हयं शुक्राय कृष्णां गां शनैश्चराय राहोः छर्ग केोग्यसदंडमित्यात्म विरुद्धानां तदर्ट दद्यात् ।। ४ ।। विष्णोर्नुकादीनित्यादि । नक्षत्रदैवतायै वरुणाय च हुत्वा विष्णोर्नु कादीन् मिन्दाहुत्याश्रावितादीन् नवाहुतश्च सर्वामिष्वपि जुहुधात् । अथ सर्वेष्वन्तहोमं हुत्वा पुण्याहं वाचयित्वा पापकृसरगौल्याचैः प्रधानैः पूर्वोक्तैः तत्तद्ग्रहदेवतास्वरूपान् मुख वासान्ते उक्तः द्वानैः सम्मानयेत् । तप्रकारमाह रक्तधेनुमित्यादिना । रक्त धेर्नु सयत्सामादित्याय, शंग् - शंखमणि सोमाय, तात्रं तुलामात्रमंगारकाय, हिरण्यं निष्कं निष्कार्ध चा बुधाय, शुक्लं सूक्ष्मं वस्त्रं बृहस्पतये, चेतयश् शुकाय, कृष्णां गां शनैश्चराय, राहोः कृष् छागं, केतोः पुरुषप्रमाणं चतुरंगुलनाहमायसं दंडम् | एन्ना दक्षिणा होमादिकर्तृभ्थेो दद्यात् ।