पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्रिमेधः-'उवध्यत् - 'बृहस्प्रे अक्षयन् –‘शुक्रन्ते अन्य साविशनिक १४ ! त्रिष्धुना.मिस्यां #ः चरुणा आज्येन पक्ष तदधिपान्-अग्न्यादीन् । तदर्हण-तद्देवताहॅण युष्पादिनाऽभ्यच्यं । विमधुना-क्षीराज्यमधुभिः। अन्न शौनकः “ 'भमिदाज्यान्नहोमेधु संख्या पञ्चसहस्रकम् । अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा । तेषामलाभे शुद्धा पालाश्यत्समिधोऽपि वा ? ॥ इति आहवनीये शशिशुक्रयोः अन्वाहायें अंगारकराङ्खोः गार्हपत्ये अतिकेन्वोः अश्मन्ध्ये गुरुबुधयोः सभ्ये सवितुरिति ।। २ । । ‘सभ्ये तु सवितुश्चन्द्रशुक्रयेः पूर्वकुंडके । दक्षिणौ राक्षुधरासुतयोर्गार्हपत्यके ।। भन्दकेश्वोरावसथ्ये बुधगुः ब्रामाद्यजेत् । । अनाहिताग्नेराधारादिप्रधानकर्मसु सभ्ये अधिकाराभावात् औपासना हवनीययोरत्यन्तमेदाभावात् औपासनस्य प्राधान्यमवगमयितुं अहिवनीयादि त्वेनोक्तम् । 'अ िदूतै- 'वे ते शतं – 'सुब्रह्मण्य :- ‘इदं विष्णुः -- इन्द्रं प्रणयन्तं--'गन्धद्वारां- 'ब्रह्म जज्ञानं- ‘शन्नो निधत्तां 'यमो दाधार' इत्यधिदेवेभ्यः आज्येन तत्तत्स्थाने जुहुयात् ॥ ३॥