पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ केतोः – श्री श्रीनिवासस्पविकृत -तात्पर्यचिन्तामणिसहितम् 'धूत्रं ट्विाहुं गदिनं विकृतास्यं शतात्मकम् । गृभ्रासनं नीलमेघमन्निभं ब्रह्मणः सुतम् ।। वरदं चिलनर्णञ्च महाबलसमन्वितम् । स्पष्टम् । किरीटिनं धूझवर्ण द्विवाहुं कृितालनं गृध्रासनं मध्यदेशजे जैमिनि गोत्रजं सनिछन्दसं कृष्णपिंगलमध्यांबरधरं कृष्णाभरणं कृष्णगन्धानुलेपनं कृष्णगिलछत्रध्वजपताकिनं भकुटकेयूरहास्मौक्तिकमणिशोभितं धूम्रारुणमष्टाश्च रथमारुह्य द्वितयं मेरुं प्रदक्षिणीकुर्वाणे ग्रहमंडले प्रविष्ट दायध्ये ध्दाकारभंडले दक्षिणाभिमुखमासीनं 'अॅ भूर्भुवस्सुः ' 'केतुमावाहयामेि; अधिदेवतां यममा ब्राहयामि: प्रत्यधिदेवतां चित्रगुप्तमावाहयामि ’ । आसनायैरुपचौरभ्यर्चयेत्। करवीरशंखपुप्पोन्पलनन्धाक्र्तचम्पकमल्लिकासितगिरेिकर्णिका कन्हारतापिंछपुष्पै: तद्वर्णवर्णपुष्पैः गन्धैः पूर्ववदभ्यध्यै शुद्वैदन पाथस गुडौदन दध्योदन गौलिक चित्रोदन कृसा माधौदन कौदनानि क्रमेण निवेदयेत् ।। ९ ।। [चतुर्थ प्रदने इति श्रीमन्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवण श्रीनिवासाल्यथज्वना विरचिते श्रीवैश्वानससूत्रव्थाल्यानं लात्वैचिन्तामणौ चतुर्थप्रश्नं लयोदशः खण्ड ।