पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहणण्डले प्रविष्ट पूर्वभागे अर्धचन्द्राकृतिमंडले प्राङ्मुखमासीन् 'ओंभूर्मुक्स्सुन: 'भगवनं शुक्रमावाहयामि; अधिदेवतां शचीमावाहयाभि; प्रत्यधिदेवतां इक्रमावाहयाभि' शनैश्चरस्थः - 'इन्द्रनीलनिभं मन्दं काश्य ित्रिभूषणम् । प राहोः – श्रीडैद्धानसगृह्यसूत्रम् राध इन्द्रनीलमानाभं नीलोत्पलट्रलप्रभम् । आवाहयामि देबेड्यं सूर्यपुतं शनैश्चरम्' । किरीटिनमिन्द्रनीलश्रुतिं चतुर्भुज शूलचर्मधरं गृभ्रवाह बाणबाणासनधरं सौराष्ट्रदेशजं काश्यपगोत्रं शौनकार्ष गायत्रीछन्दसं कृष्णमाल्यांबरधरं कृष्णाभरणं कृष्णगन्धानुलेपनं कृष्0छत्रध्वजपताकिनं कुटकेयूरहारौक्तिकमणिशोभितं अष्टाश्धं नीलं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाण प्रहृमंडले प्रविष्टं पश्चिमभागे वज्राकारमंडले प्रत्यङ्मुखमार्स ने 'ओं भुनस्सुव शनैश्चरभा वाहयामि : अधिदेवतां प्रजापतिमावाहयामि: प्रत्यधिदेवतां यममावाहयामि । ‘सैहिकेयं कलास्यं कॉट्टिनेयं तमोमयम् । खड़ाचर्मधरं भीमं नीलसिंहासने शिनम् । नीलजनसमानाभ नीलमेघसद्युतिम् । आवाहयामि वरदं राहुं शूलधरं प्रभुम् । किरीटिनं करालतू खड्गचर्मशूलधरं ददं नीलसिंहासने स्थितं पूर्व देशजं वासिष्ठगोतं गौतमाथै मनविष्ठन्दसं कृष्णमाल्यांबरधरं कृष्णाभरणं कृष्णगन्धानुलेपनं कृष्णछत्रध्वजपताकिनं कुटकेयुरहारमौक्तिकमणिशोभितं अष्टाश्च रथमारुह्यदियं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमंडले प्रविष्ट नैन्यां (कृष्ण) दंडाकार