पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने चाभ्पेयपुष्पसंकाशं विशुद्धकनकप्रभम् । आवाहयामि मुखं बुधे सैौम्यं महाप्रभुम्' ।। किरीटिनं श्यामवर्णे कर्णिकारसमद्युतिं चतुर्भुजं खड्गशूलगदाभयपाणिं सिंहस्थं मगधेशमात्रेयगोत्रं भारद्वाजा बृहतीछन्दसं श्याममाल्यांबरधरं श्यामगन्धानुलेपनं श्यामछत्रध्वजपताकिनं मकुटकेयूरहारौक्तिकमणिशोभितं अष्टा श्यामं रथमारुह्य दिव्यं मेरु प्रदक्षिष्टीकुर्वाणं ग्रहमंडले प्रविष्ट ऐशान्ये त्रिकोणाकारमंडले प्राङ्मुखमासीनं 'ओं भूर्भुवस्सुव ' 'बुमावाहयामि अधिदेवतां विष्णुमावाहयामेि; प्रत्यिधदेवतां विष्णुमावाहयामि । बृहस्पतेः- 'आंगीरसं देवगुरुं पीतस्रगन्धवाससम् । दंडिनं वरदं पीतं साक्षसूलकमंडलुम् । कुन्दपुष्पसमानाभं तप्तकाञ्चनसन्निभम् । आवाहयामि देवेड्यं प्रसन्नास्यं बृहस्पतिम् । किरीटिनं पीतवर्ण चतुर्मुजं दंडिनं वरदं साक्षसूलकमंडलं विन्य देशमांगिरसगोत्रजं वसिष्ठार्षमनुष्टुप्छन्दसं पीतमाल्यांबरधरं पीतगन्धानुलेपनं पीतछत्रध्वजपताकिनं भकुटकेयूरहारौक्तिकमणिशोभितं अष्टाश्च काञ्चन रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमंडले प्रविष्ट उत्तरे अष्टाश्रमंडले उदङ्मुखमासीनं 'ओं भूर्भुवस्सुवः' 'बृहस्पतिमावाहयामि' अधिदेवतां इन्द्रमाचायामि; अत्यधि देवतां ब्रह्माणमावाहयामि' । शुक्रस्यः - ‘शुक्र शुलतनु चेतवाढयं दैत्यमन्त्रिणम् । भार्गवं दंडवरट्कमंडल्वक्षसूत्रिणाम् । कुदपुष्पसमानाभ मुक्ताफलसमप्रभम् । आवाहयामि भनस शुकं दैत्यगुरुं प्रभुम् ? ॥ किरीटिनं चेतवर्ण चतुर्भुजं वरदं दंडिनं साक्षसूत्रकमंडलं कटकदेशजं भार्गवो भार्गवार्ष पंक्तिछन्दसं श्वतमाल्यांबरधरं श्वताभरणं श्वतगन्धानुलेपनं तछत्रध्वजपताकिन कुटकेयूरहारमौक्तिकमणिशोभितं दशाश्च श्रेनं रथमारुह्या