पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्ड:] श्रीमैलानसगृह्यभूत्रम् सांगं सवाहनायुधपरिवारं चतुरश्रमंडले प्राङ्मुखे 'ऑभूर्भुवसुवः' 'आदित्य मावाहयामि; अधिदेवतामलमावाहयामि; प्रत्यधिदेवतामीश्वरमावाहयामि । । आसनपाआचमनपुष्पगन्धधूपदीपचैः चतुर्नामभिरर्चयेत् । दिभुजं साभयगदमात्रेयं सामृतं विधुम् । शान्तं नक्षत्रनाथञ्च रोहिणीबलभं प्रभुम् । ६६१ किरीटिन् गदाभय िद्विबाहुं यमुनादेशजमात्रेयगोलं आत्रेयार्षे धेनुछन्दसं श्वतमाल्यांबरधरं चेतगन्धानुलेपन श्रेताभरणभूषितं चेतछत्रध्वजपताकिनं मकुटकेयूरहारौक्तिकशोभितं श्रेतं रथमारुह्म दिव्यं मे प्रदक्षिणीकुर्वाणं महमंडले प्रविष्टं वृत्ताकारमेडले प्रतिष्ठित सांग सवाहनायुधपरिवारै प्रत्यङ्मुखमासीन भानेण्यां “ओमूर्भक्स्पुवः' 'सोममावाहयामि; अधिदेवतां वरुणमावाहयानि प्रत्यवेिदेवतांसुमाभावाहयामि । अंगारकस्यः- ‘रक्तसर्गबरलेपं गदाशत्यसिशूलिनम् । चतुर्मुने मेषगमं भारद्वाजे घरासुतम् । रक्तकाञ्चनसंकाशं रक्तकिञ्जल्कसन्निभम् । आवाहयामि भूपुत्रं महाबलसमन्वितम् । किरीटिनं विरक्त चतुर्भुजं शक्तिशूलगदाभयप िमेषगभवन्तीदेशज वसिष्ठोस्रजं जामद्भार्वे गायत्रीछन्दसं तिरक्तमाँल्यांबरधरं रिक्ताभरणे तिरक्तमाल्यानुलेपनं िवरक्तछन्नध्वजपताकिनं अष्टाधं काञ्चनं रथमारुश्च दिव्यं मेरुं.मदक्षिणीकुर्वाणं दक्षिणे दक्षिणाभिमुखं अहमंडले प्रविष्टं सां सवाहना युधपविारं तुटयाकामंडले 'ओं मूर्भुवस्सुकः ‘अंगारकमावाहयामि; अधि देवतां गुहूमावाहयामेि; प्रत्यधिदेवतां गुहभावाहयामि' क्षेत्रपििमति केचित् । बुधस्यः- ‘श्यामस्रगन्धक्साडां स्वर्णाभश्च चतुर्भुजम् । सङ्काशालाभयगडूमात्रेयं सिंहवाहनम् ।