पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. शौनकः T भ कानि संवपनाभिचारविषयवृद्रिकुक्तानि विा कुर्यादिति केचित् । शालाि . श्रः श्रीनिवासमखिकृत –तात्पयंभिन्तामणिसांक्षन् औपामनाप्तिः शालाश्चिरितो विद्वैरिित' । इति श्रमिन् विवाहः क्रियते सोऽभिः गृह्य इति स्मृतः । |

औपासनामिकुंडे व सर्वेषां ौकिंऽपि वा । औपासने लौकिक वा ग्रहोमो विधीयते ॥ चतृथं प्रश्न ताभिरौपासनेऽनभिः सर्वमेतानि (?) लौकिके' । इत्यादि । स्मृतिकारैः महाणां रूपकल्पनमुर्दिश्योक्तम् । नामकात् स्फाटिकात् रक्तचन्दनात् स्फाटिकादुभौ । गजनादयसस्सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ।। सुवणे यापि ते लेल्या गन्धर्मण्डलकेऽपि वा । आवाहनोक्तदूपं कृत्वा यावा समर्चयेत् । । किरीटिनं पद्मकरं पगर्भसमद्युतिम् । मप्ताश्वरथसंयुक्तं द्विभुतं कलिंगदेशजम्' ।। काश्यपगोलं विश्वामेिवार्ष लिथुश्च्छन्दसं रक्तमाल्यांबरधरं रक्ताभरणं रक्तगन्धानुलेपनं रक्तव्वजपताकिनं किरीटहारकेयूरमुक्तामणिगणशोभितं सप्त रज्जुकमेकचर्क स्तं रथमारुह्य दिव्यं मे प्रदक्षिणीकुर्वाणं ग्रहमंडलमध्यगं