पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' श्रीवंसानसगृह्यसूत्रम् ६५९ तेषु कूचे निधाय तदक्षिणपाश् तदधिदेवनामुद्दिश्य पीठान्युपकल्प्य आहवनीयान्वाहार्यगार्हपत्यावसत्यgभ्यान् क्रमेणोपकल्प्य अग्रीन् साधयित्वाऽर्चयेद् ॥ ८ ॥ तस्मादित्यादि । शुद्ध देशे । 'चतुर्देिशं चतुर्हस्तं गोचर्मति प्रकीर्तित मिित परितेि देशे । शालिव्रीहिभिः अलाभे सिकताभिर्वा प्रागुदक् चतुस्सूलै नवपदं कृत्वा गव्ये चतुरश्रे आग्नेये वृतं दक्षिणे तुट्वाकारं ऐशान्ये त्रिकोणे, उत्तरे अष्टाश्र, पूर्वे अर्धचन्द्राकारं, पश्चिमे वज्राकारं, (यथा-दक्षिणोत्तरपार्श्वयोः अश्रिषट्कयुतं भूलाप्रये. अश्रिययुतमेवमष्टाश्र चक्राकारं 'अष्टाश्रिर्वज्र' इति श्रुतिः,) नैनग्ते दण्डाकारं वायव्ये ध्वजाकारमेवमादित्यादीनां क्रमेण पीठानि अत्र शौनकः - 'टेदिः प्रादेशमाक्षा स्यात् पञ्चांगुलमुन्नता । तस्यामावाहयेद्देवान् नाम्ना व्याहृतिभिः क्रमात् । अङ्गस्य दंडध्वजयोरर्धमात्रं हि विस्तरम् । तद्वर्णतंडुलैर्वापि कुर्यात्पठानि थखतः । । इति तेषु प्रत्येकं कूर्च दशगुलमात्रं निधाय दक्षिणभागे तदधिदेवमुद्दिश्य अधेिदेकार्थे तत्तदाकृतीनि सत्तप्रमाणानि पीठाश्युपकल्पयेत् । तथा अत्यधिदेवताश्च गृहाः - 'ईश्वरोमागुहा विष्णुः ब्रह्मा शक्रो यमस्तथा। । कलिंगश्चिन्गुप्तश्च ग्रहाणां देवाः क्रमात् ।। ग्रहाणामुत्तरे तेषां पीठान्यपि च कल्पयेत् । एषामप्यर्चन कुर्यात् सर्पिवसम्मतम् ' । इति अहवनीयेत्यादि । अशक्तस्य एककुंडे, अथ वा स्थैडिले । पंचानि कुंडपक्षे लौकिकामावेव । कुर्थात् श्रौतानि कर्माणि श्रौतेष्वेवाषुि त्रिषु । • गृशे गाणि कर्माणेि इतराणि तु पैौरुषे ' । इति