पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथेति । ग्रहकृतदोषामना शान्ति व्याख्यास्यामः । अथ त्रयोदशः खण्डः तस्मादात्मविरुद्व प्राप्त ग्रहान् सम्यक् पूजयति ।। ३ ।। ग्रहायतेत्यादि । 'ग्रहायता नरेंद्राणाष्ट्रच्छूयाः पतनानि च । ग्रहा गावे नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजितः पूजयन्येनं निर्दहन्त्यवमनितः । । इति वचनात् ग्रहायत्ता लोकयाना ! लोकयात्रा-छोकप्रवृतिः ग्रहाधीना । तसादित्यादि । आत्मविरुद्धे- जन्मक्षदिषु स्थितेषु ग्रहेषु ! तान् सम्यक्ष पूजयति । स्पष्टम् । आदित्यश्चन्द्रेऽारको बुधो बृहस्पतिः शुक्रः शनैश्चरो राहुः रक्तसितातिभ्क्तश्यामपीतसितासितकृष्णधूम्रवर्णाः ।। ५ ।। अनलाप्पतिगुहहरीन्द्रशचीप्रजापतिशेषयमाधिदेवत्याः ॥६॥ मध्याग्नेयदक्षिणैशान्योत्तरपूर्वपश्चिमनैतवायव्याश्रिताः ॥ ७॥ तस्मात् शुद्धे देशे मनोरमे गोमयेनोपलेि स्वे स्वे स्थाने शालेि त्रीहिभिः सिकताभिर्वा चतुरश्र वृत्तं तुझ्याकारं त्रिकोणमष्टाश्रमर्ध पन्द्राकारं वज्राकारं दंडाकृति ध्वजाकृतीति क्रमेण पीठाभ्युपकल्प्य