पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न आयुदीर्घश्च राजेन्द्र! सम्यक् पूज्य नमस्कृताः' ।। ऊध्र्वन्तु षोडशद्वर्षात् ये भवन्ति ..... । तानहं संप्रवक्ष्यामि इत्यारभ्य सर्वायुक्तानि स्कन्दपूजारूपेण । पुष्पापूपदक्षिणादिसंभारान् कुमारश्च गृहीत्वा 'कनिक्र'दादिना आलयं गुट्टस्य गच्छेत् ।। ७ ।। पुष्पेत्यादि । कनिक्रदादिना । आदिशब्देन अतिरथबन्धुभिश्च सह गच्छे त्। प्रदक्षिणमचैनं प्रणामो गुहस्य ॥ ८ ॥ प्रदक्षिणमित्यादि । फलापूपतांबूलादीनि निवेद्य दक्षिणां दत्वा । तच्छिष्टन पुष्पादिना 'गुहस्य शेष' मिति तन्नाम ऊर्हित्वा यालमलंकृत्य शान्ति वाचयित्वा निवर्तयेत् ॥ ९ ॥ तच्छिष्टनेत्यादि । शान्तिशब्देन पुण्याहम् । यद्वा. शन्नो मिलादि । प्रोष्यागतं 'सोमस्य त्वा' इत्यंकमारोप्य 'आयुगे वर्चसे' इतेि पिता मू िजिघ्रति ।। १० ।। वृषभं नमस्कृत्य दक्षिणपाणेः सांगुष्ठमंगुलीगृहीत्वा कनिष्ठि कादि 'अन्निरायुष्मा' नित्यादिकैः विसर्जनम् ।। ११ ।। 'आयुष्ट विश्वतः -प्रतिष्ठ वायौ' इति दक्षिणादिकर्णयो जैपनम् ॥ १२ ।। उदङ्कसुखं ब्रह्मादिदेवानां गुरूणाञ्च प्रणामं कारयेत्। पादोदकं दत्वा ।। १३ ।। उदङ्मुखमित्यादि । गुरूणामित्यादि । बहुवचनं