पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५६ तमित्यादि । 'पूजांन्ते स्तुििभर्मन्त्रैः देवांचानुमोदनम् । भक्तौ निहितया बुद्धया प्रोक्त उद्भासविग्रहः । इति पूजान्ते ध्यानवि:ि ॥ स्मृत्यन्तरे- ' भन्ने पुष्पं फलं तोयभंकुरान् बीजमेव वा । संगृझ विधिवद्भक्तचा ‘विष्णवे नम' इत्युत । द्विमिहमिति प्रोक्तं नमस्कारपुरस्सरम् । देवागारं तु संदृष्टा मनसा सुचिन्त्य वा । यन्न काप्यंजलिं कुर्यादेकविग्रहपूजनम् । मक्तानान्तु प्रयोक्तव्यो न तु स्थानानाविधौ । देशकालानुरूपैश्च द्रव्यैरपि विधानवित् । उपचारैश्च संख्यातैरनुरूपैश्च पूजयेत् ॥ दुर्लभे पूजनद्रव्ये तत्स्थाने कल्पयेज्जलम् । आलयाची गृहाच च उभयं श्रुतिचोदितम् । गृहार्चना गृहस्थेन गृहे काय विधानतः । सर्वे च वैदिकाचाराः सर्वे यज्ञास्तपसि च । विष्णुपूजाविधेभेदाः तत्कर्मफलदो हरिः' । इति गृह्यः-- 'द्रव्याभावे तु पुपैर्वा तदभावे जलेन वा । आभद्यपि च काले तु सर्व संकल्पयेद्विजः । । प्रणाममितेि । 'प्रणामस्स्यान्नमस्कारः स तु पञ्चविधः स्मृतः । मस्तिष्कं संपुटचैव मांगे दंडसंज्ञितम् । पंचांगं पञ्चमं प्राहुः एषां भेदः प्रकीत्येते । विचिन्त्य मनसा देवं मस्तकेंऽबलिसंयुतम् । शुभे।