पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आजेनाज्येन येो दीपः स भवेद्यक्षरक्षसाम् । भहिश्चाज्येन् यो दीप; सोऽसुधां भविष्यति । आविकाज्येन येो दी: स तु गान्धर्व उच्यते । नागविद्याधराणान्तु दीपो निर्वाससंभवः । वाक्षेस्नेहेन यो दीपः स पैशाच उदाहृतः । माप्याग्नेहदीपस्तु यः स भौतिक उच्यते । तस्मातू देवपूजायां दीपदाने विशेषत । गव्यं घृतश्च तैलं वा संग्राह्यमितरेष्वपि' । इति विर्देव इत्यादि कुशाभतिलसिद्धार्थतंडुलाक्षतसंयुतम् । यक्माधवीहितिलसर्षपाः अक्षताः स्मृताः । पञ्चांगं वा यथालाभं पात्रे क्षिप्त्वांऽबुपूरितम् । मन्त्रवद्दर्शन् विष्णोः प्रोक्षणं वाऽऽर्यविग्रहः । पृथक् पात्रेषु मूर्तीनामध्ये संयोजयेद्बुध । पञ्चस्वपि च पात्रेषु कुडु कुडुवं पृथक् । जलेन सकलं तुल्ये समभागे परस्परम् । मूर्तीनां पुरुषादीनां प्रागाद्येव च कल्पना । यस्यां दिश्यालयद्वारं तन्मूत्र्याश्चचैनाक्रमः । अक्षते तंडुलचैव अंबुना मिश्रितन्तु यत् ।। पञ्चांगमध्येमुद्दिष्ट विष्णोरन्यत्र पूजने । तंखुलत्रीहेिसंयोगः कीर्यतेऽच्युतमित्यपि । अर्थवद्दर्शयेद्वा तत् पुष्पन्द्वा समर्पयेत् ॥ इतेि तदस्य प्रिय'मिति विनिवेदयेत् ।। ६ ।।