पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिशः खण्ड:] तुलसीकरवीरैश्च पूजयेत्पुरुषोत्तमम् । निर्गन्यैरुअन्यैश्च सच्छिदैः जन्तुसंयुतैः । अन्यारामोद्भवैः देवायतनस्य समीपजैः। इति नििषद्धानि वर्जथिवा भगवच्छास्त्रोक्तपुष्वैरितैश्च पुजयेत् । तद्विप्रास इीत्यादि । विष्णुः-'यन्दमे कुमागुरुकरजातीफल्युतं मृगमदवमनुलेपनं दद्यादिति । स्मृतिः– 'ललाटे हृदि कण्ठे च उरस्यपि समन्त्रकम् । चन्दनायैस्सुगन्वयालेपनं गन्धविग्रहः ? ॥ इति पशे भालयेत्यादि । गुरुवारुगन्धादिद्रव्यैः धूपं दद्यात् । खिसे - 'शीतक्र्यािसकाकुस्थान्(१) क्रमवृद्धया चूिर्णितान्। यद्वेग शीततुल्येन घृतमिश्रे पुष्पयेत् ।। शीतादिनामा धूपोऽयं विष्णोराराधने परम्' । इति तन्तुभिः पद्मनालोयैः कापासैर्वाऽथ तन्तुभिः । कार्षासपिचुना चापि कारयित्वा सुवर्तकाम् । घृतेन वाऽथ तैलेन दीपं संदीप्य दर्शयेत् । समंत्रं देवपाश्धे यद्दीपविग्रह उच्यते । अष्टाकुलोच्छूयज्वालादीप उक्ष्म उच्यते । तदर्ध मध्यमो दीपस्तस्यार्धमवमं स्मृतम् । अथ मानांगुलोत्सेधा नित्याऽनिर्वाणदीपिका ॥ कपूराथैस्तु वर्ति वा स्नेहं वा गन्धवासितम् । कृत्वा संदीपयेद्दीपमुत्तमं तप्रियै हरेः ॥