पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६.३ } मीलिराइअस्कृित-तात्थ्यंदिन्तामभिरहितम् प्रभामध्यातं पीठं चतुरश् हिरण्मयम् ; नानामणिग:मालदुष्पेक्ष्यं तत्रैरपि । नस्य मध्यगतं ध्यायेन्नारायणमनामयम् । [ चतुर्थं प्रमं rवं पृथात्वा समावाह्य देवदेवं विशेषतः । भासनाद्युक्लाराशि मनसा तस्य भावयेत् ।। एषा तु मानसी पूजा बेरपूजा तु वक्ष्यते ' । इति भृगु । 'प्रतद्विष्णु 'रिति कुशपुष्पदर्भान्यतमेनासनं कल्पयित्वा 'त्रीणि पदा' इति पाद्य 'शन्नो देवी' रित्याचमनं दद्यात् ।। ३ ।। आसनमित्यादि – आमनकल्पनानन्तरं स्वागतादिकं कुर्यात् । सुमुखीकरणे यत्तत् समन्त्रं स्वागतं विदुः । मया कृतमिदं सर्वं क्षमस्वेति समन्त्रकम् । अनुमानमिति प्रेोकं सवादग्देवयाचनम् (?)? ! इति आचमनमिति –देवस्य दक्षिणे हस्ते दद्यात् । 'इपे त्वोर्जे त्वेति स्नापयित्वा 'विष्णोर्नुक ! मिति वस्वाभरणै ग्लंकरोति ।। ४ ।। बिंबोचिलेनाम्लादिना संशोध्य 'इषे त्वे' ति बेि सुवर्णे खानम् । पूर्ववत् पाद्याचमने दत्वा तद्विष्णोः परमं पद 'मिति पुष्पं 'तद्विप्रास' इति गन्धं ‘परो मात्रया' इति धूपं ‘विष्णोः कर्माणि ? इति दीपं त्रिर्देव' इत्यध्यै दत्वा पुनराचमनं ददाति ।। ५ ।। शास्त्रे.- भू िपूर्व सुसन्न्यस्य पादपीठे समन्ततः । कंठे तथा शंखचक्रे पुष्पं दद्यात्ममन्त्रकम्' । इति पद्मपुराणे - 'मलिकामालतीजातिपद्मपत्रैश्च चंपकैः ।