पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् इति प्रतिष्ठाप्य बिस्य भू#ि नाभौ पादं च 'सुववरिति; हृदये प्रध्वं विन्यस्थ 'इदं विष्णु रिति देवं ध्यायन् कुंभस्थमाधावं शक्तियुतं कूचेंनाढाय बिस्य मूझिं ‘विष्णुमावाहयामि' इति संभाव्य

  • ावाहनं करोनि ।। ४ ।।

विधिनैवमा(आ)ाध्य हविर्निवेदयति ॥ ५ ॥ एवं श्रियं महीं रामकृष्णादीन् तत्तन्मूर्तिभिरावाह्य ििनैवाराधयेत् । [चतुर्थ प्रश्नं इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्थ्यज्वना विरचिते श्रीवैखानससूत्रध्यात्याने तात्पर्यचिन्तामणौ तुर्थमश्च कादशः खण्डः ।

  • /