पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! 'नमः अवचू'इत्युक्ता कूर्वपाणिस्समाहितः । होताऽहमन्ते नाभोक्ता उचै'मनुष'इत्यपि । 'भूते भविष्य'तीत्यादिः 'भूर्भुवसुवरो'मिति । अन्ते बु प्राङ्भुखो भूत्वा मोनाजादिकान् पठेत् । अष्ट्र्युः प्रणवै श्रुत्वा ‘ाहे' ति समिधे हुनेत् । होताऽथ 'भारते' त्पन्ते नामास्य प्रवरोद्भवम् । संबुद्धयोक्ताऽथ 'देवेत्थे' त्यादिना जातवेदसम् । आवाहयेन्मन्त्रपाठक्रमाद्देवं श्रियं महीम् । अध्वर्युरपि तच्छूत्वा देवतावाहनं चरेत्' । इति आवाहनानन्तरं जुष्टाकारस्वाहाकारादिकं कृत्वा विष्णुसूक्तपुरुष सूक्तादीन् विष्ण्वादीनां मूलमन्तांश्च आज्येन साज्यचरुणा हुवा अष्टोत्तर शतमष्टाविंशतिमष्टौ वा चतुरावर्य जुहुयात् । देवमानीय गृहे वायव्यां देवायतने अग्रिशालायां वा अचपीठे र