पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्ताभणिसहितम् अप्रमेयम्जे नित्यं सर्वाधारं सनातनम् । निर्गुणं निष्कलं शुद्धं परमात्मानमव्ययम् ॥ क्षीरे सलिले तैलं पुष्पे गन्धः फले रसः । कोष्ठऽमिरे सर्वत्र व्यापिनं पुरुषोत्तमम् । मनसा सकलं ध्यात्वा हृदये प्रामध्यमे 'यात्वैवात्र ततो मन्त्री तस्मात् कुंभजले हरिम् ।। सुवर्णवर्ण रक्तास्यनेत्रपाणिपदं तथा । शुकपिञ्छाग्बरधरं विप् तं मणवात्मकम् । शंखचक्रधरं देवं श्रीवत्सांकं चतुर्मुजम् । रात्परतरं देवं देव्यादिपरिवद्रणैः । घ्थात्वा स्वमनसः कुंभे सम्यगावाहयेद्गुरुः । सूच्यप्रतोदमात्रन्तु नास्ति द्रहितं काचित् । कुत आवासते देवः कुत उद्धास्यते पुनः । तस्मादावाहनं विष्णोरयुक्तमिति मन्यते । सर्वत्र ज्यापिनस्तस्य सर्वस्मात् परमात्मनः । अस्थ्धां संस्थितो रेिकत्र ज्वलितो यथा । तथा ध्यानेन भक्तस्य हृदि विष्णुः प्रकाशते । मन्त्रैरावाहिते बॅिवे स्खले कूचें जले तथा । भक्तानुकंपया स्थित्वा पूजां गृह्णाति केशवः । वदन्त्यावाहनं केचिद्धरेरादैित्यमण्डलात् । देवेन सह तकुंभे ध्यायेद्देश्यौ यथाविधि । [चतुर्थ प्रह