पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यात्चेति । अन्न ततः अचाः ब्राझमासनमास्थाय उदङ्मुखः प्राणः

  • आसन् स्वस्तिकं कुर्थात् दक्षिणं पादमूश्र्वनः ।

बामपादस्वश्चाथ सथ जान्तरे बुधः । अंगुझै ब्रे निगृह्य शिश् ६ वृषणावपि । पीड्यन्वै निवास्थः प्रदीप इव निश्चलः । किञ्चिदुन्नमितमुग्धो दन्तैः दन्तानसंस्पृशन नासाअस्थेक्षणश्चैवमासयेदासनं बुधः । प्राणानायम्य विधिना रेचयूरककुंभकै । बीजं तद्वदये न्यस्य प्रणवैरिप वेष्टयेत् । घलयञ्चाद्विवीजं स्यात् उकारं कुटिलं भवेत् । मकारं चैकनादान्तमेवं प्रणवमुच्यते । शुद्धस्फटिकसंकाशमधचन्द्रसमाकृति । ततो बारिणि कुंभस्थे ध्यायेद्वारुणमंडलम् । आदिबीनं सुसन्न्यस्य प्रणवैरपि वेष्टयेत् । आत्मसूतं ततो जप्वा पौरुषं सूक्तमेव च । नारायणानुवाकञ्च श्रीसूक्ते तथैव च ॥ i समाहितमना भूत्वा ध्यानं सम्यक् समाचरेत् । विषयेभ्यश्च सर्वेभ्यः प्रत्याहृत्येन्द्रियाणि च । काग्रश्च मनः कृत्वा ततः पश्येत् समाधिना पद्माकोशप्रतीकाशे विश्वस्यायतनं पृथैौ । हृदयेऽििशखामध्ये परमात्मा व्यवस्थितः ।