पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झालाबद्दीनं कुंभमुत्थूलैरधावैशपूर्व देश्स्य पार्थे निधाय प्रभवेनाभिमृश्य कूचक्षतसुवर्णरलानि प्रक्षिपेद् ! १ ॥ कालविहीनमित्यादि ।

  • अस्थि र सिरा तन्तुः मांसं मृत्ला प्रकीर्तिता ।

शोणित स्क्तमृतत्र जलं मेदस्तथैव च । शुक्रश्च कूचैम्त्युिक्तं चर्म स्याद्वेष्टनांबरम् । सप्तधातव इत्येते कुंभेषु कलशेषु च । प्रतिमा माणमित्याहुः नारिकेलं शिरो भवेत् । एतेष्वेकं विहीनछेत् नास्ति तत्रास्य सन्निविः । । इति वचनात् कुंभालंकारान् अष्टमंगलपञ्चायुधकूर्मगजगरुडादिरूपाणि यथोक्तमकारेण कृत्वा कुंभे प्रक्षिपेत् । भृगुः-- 'देवस्य पुरतः कुंभं धान्यराश्युपरि न्यसेत्। । आद्रकन्तु चतु:मस्थं द्रोणन्तु चतुरङ्गकम् । पङ्द्रोणे भारमुद्दिष्ट धड्भारं राशिरुच्यते । 'यत्राष्टबुलितं मा माषाष्टतुलितं कणम् । कणाष्टतुलितं मानं मानैः स्वर्ण तथाऽष्टभिः । घणं सुवणैः शिद्भिः निष्कं शिल्पणं स्मृतम् । इति कुंभाधारधान्यराशिस्वरूपं कुंभक्षेपाईशातकुंभप्रतिमस्वरूपश्चोक्तम् । निष्कलं देवं हृद्यात् तदाधावे रुक्माभं रक्तनेत्रास्यपाणिपादं श्रीवत्सांकं चतुर्ज पीतांबरधरं शंखचक्रधरं सौम्यं सकलं ध्यात्वा भाः