पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आज्यं दधि पया मृवं गोमयञ्च यथाक्रमम् । एकद्वित्रिचतुःपञ्चकुट्टपाः स्युर्यथाक्रमम् । । 'देवस्य पुरतो त्रीहेिवेधामीशान्यकोणतः । क्रमेण कलशान् स्थाप्य सकुशान् वस्छादितान् । तेषु कलशेषु शिवं सामवेदं यजुर्वेदं अर्थर्ववेदं कश्यपं सोमं मुनीन् विष्णु च आवाक्ष एकादशोपचारैरभ्यच्यं पुण्याहञ्जलेन प्रेक्ष्य ‘क्सोः पविज्ञे इत्यादिभिः मन्त्रैः स्रापयित्वा बिमाग्लादिभिः संशोध्य शुद्धोदकैरभिषिच्य स्रोत अग्नेरुत्तरस्यां व्रीहिभिर्वेदिं कृत्वा विष्टरं न्यस्य वस्राण्याती देवमारोप्य वस्त्राचैस्लंकृत्यार्चयति ।। १० ।। पुण्याहं कृत्वा स्वरितसूतेन तामभिमृश्य 'स्वस्तिदा विश स्पति । गिति प्रतिसर बद्धा पूर्वच देवं शायीत ।। ११ ।। पुण्याहमित्यादि । 'यद्वैष्णव मिति मन्त्रेण शायीत । 'अंडर्ज मुंडजञ्चैव वर्मजं रोमनं तथा । अंडजं पक्षिपिञ्छं स्यात् शाल्मल्यादिसमुद्रक्म् । मुंडजञ्चावेिकादीनां कृतं रोम्ना तु रोमजम् । व्याघ्रादिचर्मवल स्यात् चर्मजं क्षौमसंभवम् । वामनं तदलाभे तु पञ्चवस्राणि चातरेत् । एवं संस्तीर्य मन्त्रज्ञो ‘वेदाह' मिति च बुक् । । इत्यादि इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्ययेण श्रीनिवासाल्ययंज्वना विरचिते श्रीवैखानससूत्रव्याख्थाने तात्पर्यचिन्तामणी चतुर्थप्रश्ने दशमः खण्ड