पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् अ मध्ये यवनिकां चाक्षेिमोक्षान्ते तान् प्रदर्शयेत् । देवस्य दर्शयित्वा तान् आचार्याय प्रदापयेत्' । इति नद्यां तटाके जलपूर्णे पात्रे वा 'ये ते शता' धैः वस्राणि कुशांश्चास्तीये विष्णुक्तेन देवं प्राकृशिरः शययित्वा अधिवासयेत् ॥ ८ अधिवासयेत् –श्रीमूसूक्ताभ्यां श्रीभूम्यौ चाधिवासयेत् । द्वितीयदिवसे रुलात्वा रात्रौ पूर्ववदाघारं हुत्वा अष्टौ कलशाना हृत्य पञ्चगव्यधृतदधिक्षीराक्षतोदकफलोदककुशोदकरत्नोदकैः पूरयित्वा देवमभ्यच्ये 'वसोः पवित्रं –“अन्न आयाहि ' - 'इथे स्वोर्जत्वा'-- शो देवीः' - 'चत्वारि श्रृंगा'-'सोमो धेतुं’-‘चत्वारि वाक्। 'इदं विष्णुः' इति कलशैः स्रापयित्वा 'आपो हिरण्य पवमानैः। ‘न्धतोपैश्च स्रापयति । ९ ।। |चतुर्थ प्रश्न स्तुः स्वापकान् वृत्वा द्वौ वा होतारमेव च गृहांकणे प्रपां देवगृहे वापि प्रकल्पयेत् । तिानतोरणस्तंभवेष्टमुक्ताद्यलंकृते । मदोषान्तेऽक्षिकर्मान्ते कुंडे आधारमाचरेत् । देवं जलात्समादाय क्स्रोपर्यासयेत्ततः । मृत्तिकां गोमयं वापि न निशायां समाहरेत् ॥ न गोमूत्रं मदोषे च गृडीयाद्बुद्धिमान् नरः । गायत्र्या गृह्म गोमूत्रं ‘गन्धद्वारेति मोमयम् । 'आप्याय ? स्वेति च क्षीरं 'दघि क्राणे तेि वै दधि । 'शुझम 'सीत्याज्य 'मेिमा ओषधय' अक्षतम् ।। 'सोमं राजा' फलोदश्च 'देवस्ये' ति कुशोदकम् । कपिलायाः परं क्षीरं श्वेतायाः परमं दधि । रक्तायाः पूजितश्चाज्यं शेषौ शक्छकृष्णयोः ।