पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् यान्यं चतुर्थे वारुणं पञ्चम् सौम्यं ज्ञात्वा तेषु पालिका 'ब्रा ज्ञाले’, ‘इन्द्रं प्रणयन्तं , 'दाधार'-'ये ते शत-“मिश्रवासः' इति क्रमेण स्थाप्य 'यमो आग्नेय्यां मोक्षणार्थं जलनरकं नश्यामर्चनार्थे चन्दन्धुलं पुष्पं वायव्यां तांबूल मक्षतमैशान्यां वाफार्थमंकुरांश्च संस्थाप्य कर्ता उदङ्मुख आसीनः आणानायभ्थ ब्रह्माणमिन्द्र थमं वरुणं कुवेर ! मावाहयामीति 'पाञ्चभैोंकिं फुलं रिवं सोम भावाहयामीति च आबाह्याभ्यर्चयेत् । ततः स्वजनाननुज्ञाप्य देयान् प्रणम्य अंकुरान् स्पृशन् ओषधिसूक्तं जप्त्वा पूर्ववृदभ्यच् हििनवेद्य पाद्यमाचमनश्च दत्त्वा 'इदं विष्णु' रिति अंकुरानुद्धृत्य 'विष्णोर्नुकं – 'ये जाताः – 'ब्रह्मज ज्ञा' नादीन् क्षपन् बापयित्वा वारुणमन्त्रण जलसेकं श्रुत्वा 'दिशां पतीन्’ इति नमस्कृत्य सैग्ये प्रागन्तमुक्तरान्तश्च संस्थाप्य देवेभ्यो बलिं दत्वा प्रतिदिनं सायं प्रातः द्विकालं त्रिकालं वा अर्चनादिकं. अंकुरोधनञ्च कृत्वा अपवृत्ते शुभे कर्मणेि अप्लु विमृजेत् ! सर्वकर्मणामादा कुस्मभ्युद्यनिमित्त'मिति । तस्मात् पूर्वं तृतीयेऽहनि औषासनाकुिंडं कृत्वा पूर्वबत् प्रोक्षणोछेखनादिकर्म कुर्यात् ।। ५ ।। द्वितीयस्यां बेद्यां षटत्रिंशदंशुलप्रमाणैः दर्भः कूर्चेन वा दिग्देवान् दक्षिणे ब्रह्माणमुत्तरे सोमश्च पुष्पाचैरम्यध्यै तथैवाऽधारं जुहोति । ६ ।। दद्भयः स्वाहे' त्र्यगहोमं अतो देवदींश्च हुत्वा पुरुषक्तं जपन् सुवर्णेनाक्ष्युन्मेषणं करोति ॥ ७ ॥ अक्ष्युन्मेषणमित्यादि । चतुरंगुलस्वर्णसूच्या दक्षिणाक्षिमोचनम् । अन्येन कुर्याच्छूीभूयोः तसूक्ताभ्यां पृथक् पृथक् । यत्र वैष्णवमत्रोक्तिः ततस्तन्मन्त्रतोऽनयोः । देवस्य पुरतो धान्यराशिं धेन्वादिकं न्यसेत् ।