पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थं प्रश्ने सौम्ये जितेन्द्रियं शुद्धं विष्वाकाराशयं परम् । उहापोहविधानेन ध्वस्तसंशयमानसम् । पत्न्यपत्युतं शान्तं दानशीलञ्च धार्मिकम् । आचार्य देववत्यूज्य सर्वकार्थोपदेशकम् ।। आचार्य पूजयित्वा तु तेनोक्तं सर्वमाचरेत्' । इतेि 'तथैव गुणसंपन्नान् बरछेद्वत्विगचैकान् । बधिरान् कुलटानन्धान् कुष्टोन्मत्तादिरोगिणः ।। हीनांगामतिरिक्तांगान् शिपिविष्टाद्यलक्षणान् । पल्यफयाशिरहितान् अतिवृद्धातिबालकान् । विश्रूयान्न्यदीक्षांश्च वर्जयेत्प्रथमे क्षुधीः । सर्वलक्षणसंपन्नमेकं वै बरयेद्गुरुम् । स्थापकौ द्वै व कुंडानामध्वन् षट् तथाविधान् । एकन्तु वास्तुहोतारं छैौ तथा ब्रह्मसोमयोः । एक वै क्षापनार्थञ्च द्वै देवार्चन्कर्मणि । शेषकर्मार्थमेकन्तु वृणुयात् घोडशविजः' । इति गृह्यः- 'प्रतिष्ठादिवसात्पूर्वं तृतीये पञ्चमेऽपि व । सप्तमे नवमे सद्यः निशि शार्दूकुरार्पणम्' । इति अंकुरार्पणप्रकारश्च गृह्यपरिशिष्ट प्रतिपादितः । यथाः –“अथा कुरार्पणम् । चैौलोपनयनव्रतसमावर्तनपाणिग्रहणादीनां संस्काराणां पूर्ववदस्मिन् अयुग्मे दिवसे बान्धवान् पञ्चविधानाहूयामिपूज्य अंभ्यन्तरे गोमयेनोपलिप्य पञ्चबणैरलंकृत्य अद्विग्भ्युक्ष्य तंडुलैः व्रीहिभिर्वा द्वहस्तायतविस्तारोत्सेधं यथालाभोच्छायं वा स्थंडिलं कृत्वा सुवर्णरजताम्रमृण्मयान् वा यथा लाभं पालिकाः पञ्च गृह्णीयात् । पालिकासु ‘मेदिनी देवी' ति मृद्भिरापूर्य दूर्वाश् त्थपलैः कुशैस्तन्मूले बध्नीयात् । यवतिलमुद्वनिष्पक्सर्षपादिधान्यानि संगृह्य। स्थेडिलोपर्यास्तीर्य दर्भाग्रेण सूत्रेण नब्रपदानि कृत्वा ब्राक्ष प्रथमंद्वितीयमैन्द्र तृतीयं