पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशम: झण्ड:] दिवा ते च प्रशस्यन्ते ... ... . .. ॥ काणे च विधौ लझे सिंहासनगतेऽपि वा । स्वर्ग: सुरेज्यो वा पक्षच्छिद्रं विनश्यति । केन्द्रगे तु यथा जीवे त्रिकोणे वाऽथवा भृगैौ । क्तिायाचैव ... ... ... ... ... ।। स्वर्गतुंगस्थे शुभग्रहनिरीक्षिते । तत्तद्ग्रहगतं दोषं नीयते कादकादयः । यथा शीर्षोंदये लझे शुक्रे जीक्युतेक्षिते । छमादायक्षेगे भानौ कोटिदोषं विनश्यति । पञ्चधा विभजेलमाथं भागं द्वितीयकम् । चतुर्थञ्च विना भार्ग शेषयोः शुभमाचरेत् ॥ आद्ये धनक्षयं यायात् द्वितीये मरणं भवेत् । तृतीये श्रियमाप्तोति चतुर्थे रोगपीडनम् ॥ पञ्चमे श्रियमाप्नोति षष्ठ शाखुभयं तथा । ........ रेरण महसंयुतः शशी केन्द्रगोऽयुपक्यखितो भवेत् । तमः दीपनाशितगृहान्धकारवत् । तृतीयायां परे विष्टिः सप्तम्यां पूर्वभागतः । एकादश्यां परे विष्टिः पूर्वभागन्तु पर्वणि ' । इति क्रियाधिकारेः-प्रतिष्ठाविधौ आचार्यलक्षणादिकमुच्यतेः–

  • वैखानसेन सूखेण निषेकादिक्रियान्वितम् ।

वि स्वाध्यायसंयु केढ़तत्वार्थदर्शिनम् । ४१