पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसासूत्रम् अधमं भाद्रपदे स्यात् इतरेषु जलं यदि । मार्गशीर्षमाधौ द्वैौ निन्दितैौ ब्रह्मणा पुरा । शेषेष्वपि च कर्तव्यं त्वरितेनेनि मे मतिः । शुक्रुपक्षे तथा कृष्णे त्रिभार्ग यशकं विना । रेवतीरोहिणीतिष्यशुभधु तथैव च । चित्राश्विनीशानभिषक्पुनर्वस्वैन्दवादिषु । कृतिका नवमी शास्ता दुर्गायाः काकेिऽपि च । प्रतिष्ठा भास्वतः शस्ता स्कै सिंहगते तथा । फाल्गुनोत्तरफल्गुन्यां श्रीप्रतिष्ठा प्रशस्यते । तथा श्रीभूप्रतिष्ठाया माघमासश्च शस्यते । श्रवणञ्चाश्वयुद्धासि मत्स्यादिस्थापनाविधैौ । अन्धकाणनक्षले काणे चापि शुभोज्ज्वले । त्रिजन्मसु प्रतिष्ठा स्याच्छुभा च प्रोच्यते बुधैः । बुधवारांशकादींस्तु प्रशंसन्ति विशेषतः । आद्यषष्ठयष्टमीपर्वरिक्तरिक्ततिथिष्वपि । चरेषु करणेष्वेवं योगेष्वनुदितेषु च । तिथिवारक्षेधोगादिदोषेष्वपि विवर्जयेत् । मैौद्धयवार्धकबाल्यादौ तयोरपि विशेषतः । प्रेोक्ताः कातान्तिकैः शाखे ये दोषाः कण्टकादयः । व्यपोह्रैव च तत्सर्वं राशौ मूढादयो () स्थिरे । अव्ययायुररिस्थे च चन्द्रे शुद्धेऽष्टमे ग्रहैः । त्रेिषडायगतैः पपैः केन्द्रकोणस्थितैः शुभैः । शुभैर्युतेऽथवा दृष्ट कामशुक्रविवर्जिते । प्रतिष्ठां देवदेवस्य कुर्यात् पूर्वाह एव वै' । इतेि ६३९