पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् अधमं भाद्रपदे स्यात् इतरेषु क्लं यदि । मार्गशीर्षमाधौ ठूौ निन्दितैौ ब्रह्मणा पुरा । शेषेष्वपि च कर्तव्यं त्वरितेनेनि मे भतिः । शुकृपक्षे तथा कृष्णे विभागं व्यंशकं विना । रेवतीरोहिणीतिष्यशुभंषु तथैव च । चेित्राश्विनीशतभिषक्पुनर्वस्वैन्दवादिषु । कृत्तिका नवमी शास्ता दुर्गायाः कार्तिकेऽपि च । प्रतिष्ठा भाम्बतः शस्त रकै सिंहगते तथा ॥ फाल्गुनेोत्तरफल्गुन्यां श्रीप्रतिष्ठा प्रशस्यते । तथा श्रीभूप्रतिष्ठाया माधमासश्च शस्यते । श्रवणञ्चाश्युझासि मत्स्यादिस्थापनाविधौ । अनन्धकाणनक्षले काणे चापि शुभोज्ज्वले । लेिजम्मसु प्रतिष्ठा स्याच्छुभा च प्रोच्यते बुधैः । बुधवारांशकादींस्तु प्रशंसति विशेषतः । आयषष्ठाष्टमीपर्वरिक्तारिततिथिष्वपि । चरेषु करणेष्वेवं योगेष्वनुदितेषु च । ििवारक्षयोगादिदोषेष्वपि विवर्जयेत् । संसपहस्पती मासौ समदृष्टिश्च मन्त्रिणोः । मैौव्यवार्धकबाल्यादौ तयोरपि विशेधतः । प्रोक्ताः कार्तान्तिकैः शाखे ये दोषः कण्टकादयः । न्यपोद्वैव च तत्सर्वं राशैौ मूढादयो (४) स्थिरे । अध्यायुररिस्थे च चन्द्रे शुद्धेऽष्टमे ग्रहैः ॥ त्रिषडायगतैः पापैः केन्द्रकोणस्थितैः शुभैः । शुभैर्युक्तेऽथवा इष्ट कामशुक्रविवर्जिते । प्रतिष्ठां देवदेवस्य कुर्यात् पूर्वाह एव वै ' । इति