पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमकिकृत - तात्पर्यचिन्तामणिसहितम् सूत्वान्ताद्वामजान्वन्तं ऊध्र्वकायार्धसम्मतम् । तदेव दक्षिणे जानुहीनान्त्यांगुलमेव च । अन्यदलाप्यनुक्त तत्सर्वे भानाधिकारवत् । तथैव कारयेद्विद्वान् भावे तच्छुभदर्शनम् । मूध्नः पाश्धे वामनेत्रे सिते वामपुटेऽधरे । हनै सव्यस्तनोरंसे(१) पाश्च नामेश्व दक्षिणे । वामोरुपाधे वामांघ्रिपाणिपाश्धे अलंबयेत् । आभंगसूत्रमित्युक्तं समभंगस्य चोच्यते ॥ भुखे पूर्ववदुद्देि स्तनपीठस्य वामके । नाभ्यूरुमध्यमे पाष्णिमध्यभे च पर्लबयेत् ॥ नाभिवामेऽथ वामोरुमध्ये पाष्प्र्यन्तरे तथा । लंबयेदतिभंगस्य शेषं पूर्ववदेव हि । सूत्रात् स्तनं त्रिमात्रं स्यात् सूत्राक्षाभिर्द्धियंगुलम् । सूरुलान्मालाधक जानु वेि.........दतिभंगके ।। वाममन्यत्र कर्तव्यं सूत्रान् विमस्य मुक्तितः । पीतांबरै तथा धाम्नांबरं चित्रांबरं तथा । दुकूलांबरमित्येव चत्वारो वांबराणि च । पीतांबरं जपाकारं .... धामांबरं .... ।। सपुष्यवेिचित्रे नानावर्ण दुकूलकम् ॥ इत्यादिना रूपकंल्पनमकारः संग्रहेणेोक्तः । पूर्वपक्षे इत्यादि । मासे तु फाल्गुने चैते ज्येष्ठ वैशाखतेष्ययोः । उत्तमं श्रावणे मध्य कार्तिकाश्श्वयुजोरपि ॥