पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्र म् अथात असूत्रं तच्छिखायां मणिमध्यमे । श्रूयंगमस्य मध्ये तु नालांश्ल्य तु मध्यमे ! कंठे च हृदये कुछौंौ नाभौ वोौ च पादयोः । मध्ये प्रबयेस्सूत्र कुक्षिनासाग्रसंस्पृशम् । सूत्रमामैलिट्टान्तं समयांगुलमीरितम् । हनुमध्यं यवाक्धिमाश्रमं परिचक्षते । हिकान्तं वेदमेवं स्यात् ऊर्वोर्मध्यं द्वियंगुलम् । नाभौ मनुयवं प्रोक्तं योनिमूलं द्विगुलम् ।। जंघान्तरन्तु नागाश्च नलकापूर्वतः क्रमात् : सार्धाष्टांगुलमेवं स्यात् अंगुष्ठाग्रा पुरो बुधः । तद्दधौगुलमेवं स्यात् मध्यसूत्रं मलंबयेत् । बाहोः पर्वन्तमेवं स्यात् पार्श्वसूत्रं अलंबयेत् । नाहुकोर्परयोः पाश्च तच्चूडामणिमध्यमे । भूस्तु कर्णपल्यौ च ग्रीवाजानु च जघयोः । गुल्फाच मध्यमे चैव मतिमान् संप्रलंघयेत् ।। मैलेिमूर्धकृकाटी च कुद्धंशस्तथैव च । स्फिक्पाणिशृष्ठमध्ये च परसूत्रं भलंबयेत् ।। शिरःाश्च वक्तूबाझे गुदबाझे च चूचुके । श्रोप्यूरुचानुलंधानां मध्यमूत्रं प्रलंचयेत् । तेषां पद्मदिीठे तु लंबान्यन्यानि तत्र वै । तत्तदंगञ्च संस्पृश्य युक्ता चैवं प्रकल्पयेत् । आसने दूर्धकाये च घष्ट्रसूर्व मध्यमादिकम् । ६३७