पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ श्री श्रीनिवासमखिकृत-तात्पर्यथिन्तामणिसहितम् [चतुर्थ प्रश्ने कुंभकन्याकुलीरेषु धनुःककिंरविं विना । भसानन्यान् समाहृत्य शुभमृक्ष तथा हरत् ॥ यजमानगृहे वाऽथ आलये वा मनोरमे । अलंकृत्य वितानादैः कुंडमैौपासनं तथा । कृत्वा चमेिं प्रतिष्ठाप्य वैष्णवश्च मुहूयताम् । विष्णुसूक्तञ्च हुत्वा तु ब्राहं रौद्रं तथैव च । वीशशैषिकचक्राणां वेिझेशस्य च हूयताम् । तस्यामेर्दक्षिणे कुर्यात् ब्रीहिभिः स्थैडिलं तथा । तस्योपरि तथा वत्रं समास्तीर्य यथा शुभम् । पश्चिमे चक्रमूद्दिश्य उत्तरे शैषिकस्य च । प्राच्यां वीशेशकार्थञ्च विझेशार्थञ्च दक्षिणे । ऋक्रस्य व्रीहिभिश्चाधः स्थडिलान् कारयेद्बुधः । स्थंडिलोपरि प्राग कूचन् विन्यस्य मन्त्रवेित् । तथा जथादीनिन्द्रादीन् परितस्सम्यगर्चयेत् ।। विज्ञेशे संमपूज्यैव हििस्सन्निवेदयेत् । शोधितं तन्मधूच्छिष्टमादाय प्रणवेन तु ।। लौहृपात्रेषु सन्न्यस्य स्थङिलोपरि विन्यसेत् । 'इषे 'त्वेति च मन्त्रेण मधानां प्रकल्पयेत् । अक्षराण्यपि विन्यस्य पुण्याहमपि बावयेत् । मन्त्रभुधार्य समभ्यच्र्याभिमृश्य च । वैष्णवश्च ततो हुत्वा देवानन्यान् विसृज्य च । अमेिं विसृज्य पश्चातु यजमानस्य मूर्धनि। आदाय शंखधेौषेश्च साधैं तत्कर्ममंडपे । सन्न्यस्य शिल्पिने सम्यगभिपूज्य मनःप्रियम् ॥