पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मात्सर्वप्रयत्नेनान्यता परिगृह्यताम् । प्रतिमा कृष्णशैली तु सितवण विशेषतः । श्यामल नीलवर्णा च दृर्वातंबाकृतिः शुभा । अन्याकृत्यशुभा ख्याता गोधान्यधननाशकृत् । कलकं रोगदं ज्ञेयं त्रासं राष्ट्रविनाशनम् । बन्धुपुत्रविनाशः स्यात्तदतस्तां परिवर्जयेत् । एवं परीक्ष्य बहुधा कारयेल्लक्षणान्वितम् । बाला व युवतिवृद्धा पुंरुीनापुंसक तथा ।। स्वरेणाकृतिभेदेन परिच्छेदविधिं शृणु । कंसध्वनिसमायुक्ता स्मृता बालशिला बुधैः । पर्णध्वनेिसमायुक्ता धुक्ती सा प्रकीर्तिता । वृत्तध्वनिसमायुक्ता या सा वृद्धशिला स्मृता ॥ धनध्वनिसमायुक्ता दीर्धा सा पुंशिला स्मृता । बालशब्दसमायुक्ता मी सा द्वादशकोणगा । अविश्वा झर्शरा रूक्षा स्क्रहीना नपुंसका । स्वैरेवं समाख्यातमधकृत्या भेद उच्यते । चतुरश्रञ्च पञ्चा स्रीशिला परिकीर्तिता । दशद्वादशकोणा वा षोडशश्रा समाश्रका ।। पुंलिंग सा समाख्याता वृत्ता स स्यान्नपुंसका । दशाश्रां द्वादशांश् चाल वृद्धाश्च वर्जयेत्' । इतेि 'अत ऊध्र्व भवक्ष्यामि मधूच्छिष्टक्रियाविधिम् । अयने चोत्तरे श्रेष्ठमभवा दक्षिणे चरेत् ।