पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासभखिकृत-तात्पर्यधिन्तामणिसहितम् [चतुर्थ प्रश्ने ........ गसमाभासा कृष्णशैल दश स्मृता । धेता रक्ता च पीता च विप्रादीनां क्रमात्तथा । सर्वकामार्थमोक्षांश्च दद्यात् सतमेव च । परेषां वा .................... { प्रतिलोमानुलोमानां जियोग्यन्तु गृह्यताम् । आचार्यः शिल्पिभिचैव वेसवरूधरावुभौ। शुक्कुमाल्यानुलिप्तांगौ पञ्चांगाभरणान्वितौ । .... ... ... ... ... ... || वातातपाभिद्रधचेत् संकीर्य क्षीरवारिणा । ... ... ... ... ... ... |} दुर्देशस्थं तथा चैव कर्मान्तरनियोजितम् । शर्कराव्यञ्च वकञ्च व्यंजरं(?) कृष्णसन्निभम् । रेखाबिन्दुकलंकादिदोषयुक्तञ्च वर्जयेत्। सूत्रपादवदाकारा रविरश्मिसमन्विता ।। वर्षपातवदाकारा रेखा वै त्रिविधा स्मृता । : जंबूफलसमाकारा घाराक्षसदृशोपमा । त्रिविधो निग्दुरुच्यते कृष्णलोहसमाकारा कृष्णभूयाससन्निभा? !! शिखिछिनिभाकाराः कलंकाश्च चतुर्विधाः । खजूरपत्रसंकाशा दूर्वास्तवनिभान्विताः । ............ संभूतपाद्वदायता । इक्षेोरअसमाकारा रेखः पञ्चविधः स्मृताः । शेखाभं हेमसदृशं काचलोहसमप्रभम् । दरिरूपाविधा प्रोक्ताः सर्वदोषभयावहाः ।। अन्यत्मा ..- • ।