पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F11 शिल्पे. श्रावधान म् लक्षणेन सुसंपूर्ण भिन्नाञ्चनवोपमा । रतैश्च विन्दुभिः कण विस्फुलिंगाछूता तथा । विस्फुलिंग व रक्ता च क्षत्रियाणां जयप्रदा । सेिरायान्तु स्वयं नश्येन् विवरे पुत्रनाशनम् । स्वजनो बर्तुले नश्येत् स्थापको ग्रथिभिस्तथा । स्फोटे हन्यात्तु करे निम्न हन्यान्नाधिपम्' । इति

  • श्रेता रक्ता च पीता च कृष्णा चैव चतुर्विधा ।

गोक्षीरशंस्कुन्देन्दुमुक्तास्फटिकसन्निभा । मलिकाकुसुमप्रल्या श्रेन सप्तविधा भवेत्। । जपाकुसुमसंकाशा इन्द्रकोपसमप्रभा । जातिहिंगुलिकाकारा शशाक्तसमप्रभा । दाडिमीपुष्पसंकाशा वन्थूककुसुमप्रभा । स्त्यः सप्तविधा ज्ञेया जयदा लक्षणान्विता । सुवसट्टाकारा वर्षी () पुष्पसन्निभा । असनीपुष्पसंकाशा हरिद्रस्य तु वृणैवत् । कूणाण्डकुसुमप्रल्या कोरकुसुमप्रभा । आरग्वधसदृक्षा च पीता सिद्धा च सप्तधा । भूगमायूरकृष्णा च माषमाहिषवर्णवत् । राजावर्तनिभाकारा कृष्णमृत्स्रासमप्रभा ।। ६६१