पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासम्मग्विकृत-तात्पर्यचिन्तामणिसहितन् ब्राह्मणस्य भवेच्छु रक्ता भूः क्षत्रियस्य तु । वैश्यस्य पीता भूमेिस्तु कृष्णा शशूद्रस्य कीत्येते । तद्भूमिजा च तद्वर्णा वर्णानां प्रतिमा स्मृता । कुन्देन्दुक्षीरसदृशी शंखमुक्तानिभा तथा ।। ताराभा स्फटिकाभा च श्वतपद्भदलप्रभा । कुमुदाभा च या सा तु मृणालीसदृशप्रभा ।। ब्राह्मणस्य समाख्याता प्रतिमा वर्णतैः शुभा । वारुणी प्रतिमा नाम सर्वकामसुखप्रदा ।। एतेषु वर्णेषेत्क्तषु शुको विप्रस्य चोत्तमः । मध्यमैौ भध्यमः प्रोक्तः कृष्णस्त्वधम् अच्यते । फलञ्च तद्वदेव स्यात् उत्तमे मध्यमेऽधमे । येन बणेन देवेशाः कृते यत्र भवेत्ततः ।। जनस्तद्वर्णयुक्तस्तु बर्धते नात्र संशयः । बैदूर्यपद्मरागाभा रक्तोत्पलदलप्रभा । अव्जकुन्दुरुसंकाशा सिंदूरसदृशी तथा । दाडिमीपुष्पसदृशी कुसुंभसदृशप्रभा ।। एषा च रक्ता रक्ताभा क्षत्रिया वर्णतः स्मृता । माहेन्द्री नाम विज्ञेया नृपाणां प्रनिमेोत्तमा । पुप्यरागप्रभा चैव तथा मरकतप्रभा । हरिद्रा पीतवर्णाभा रोचनाभा तथैव च ।। षा पीला च पीताभा हारिद्रा वर्णतः स्मृता । आग्नेयी सा समुद्दिष्टा वैश्यानान्तु सुखप्रदा ।। कृष्ण रुक्षप्रभा चैव वायवीं तां विदुर्बुधाः । [चतुर्थ प्रपने