पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशभः खण्डः] श्रान् वायुसूर्याग्भिर्दश्धाः क्रिरातगणदूषिताः । एताः शिला बर्निया भ्राह्याश्च श्रृणुन द्विजाः । वारुणी सा शिला ज्ञेयः प्रतिमा स्याञ्च वारुणी । निर्मिता शान्निदा ऋपि भवेन् या शुभदायिनी । उत्तरे तोयसंवीता पश्चिमे क्षीरवृक्षयुझ ; माहेन्द्री प्रतिमा सा तु पुष्टिदा गम्यभोगः । पलाशाः स्वदिग: फक्षा आमेर्यां दिशमागताः । भ्रमराश्च मयूराश्च दृश्यन्ते यन्न सन्नतम् ।। तोयमन्नर्गनं स्तोकं तामाग्य विनिर्देशोत् । आग्नेयी प्रतिमा प्रोक्ता आयुगोस्यपुष्टिदा ।। भहावृक्षाश्ध परितः पक्षिणेो मृगतृष्णिकाः ।। भारुंडाथैव ऋक्ष्यन्ते पांयुकूलकमाश्रिताः । मृगालाश्चैव दृश्यन्ते तथैव मृगपक्षिणः । अन्यैश्च बहुभिवृक्षेः जीमूतादिभिरावृता । भूमिसा वायवी प्रोक्ता हेया नत्र शिला गता ।