पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिस्सहितम् [चतुर्थ प्र. गिरिजा भूमिजा चैव वारिजा च त्रिधा शिल । भूमिजानान्तु सर्वासामधस्तान्मुखमुच्यते । पर्वतोपरि जातानां मुखमूर्वमुदाहृतम् । तत्पा तु प्रजातानां तन्मुखे मुखमुच्यते । पदेषु तस्य जातानां पर्वतप्रेक्षणे भुखम् । पाषाणानां नदीजानां जलाग्मनो मुखम् । यतोऽति गौरवं तत्र ततः शिर उदाहृतम् । साकृतीनां शिलानान्तु दाकृतिरधशिरः । पूर्वग्रीवा तु जयदा शान्तिदा दक्षिणाऽनना ।। श्रीकरा पश्चिमग्रीचा शुभदा चोलरान्ना । कोणन्तु वर्जयेतत्र शिलासंग्रहणे सदा । उत्तमा भूमिजा प्रोक्ता मध्यमा गिरिजा स्मृता । अधमा वारिजा प्रोक्ता इतेि शास्रस्य निश्चयः ।। स्त्रीपुंनपुंसभेदेन विविधा तु शिला भवेत् । विशालां वर्णबहुलां स्त्रियं विद्याञ्च तां शिलाम् ।। एकवर्णा गुरुन्निग्धां विरैः ग्रन्धिभिर्विना । व्यक्तशब्दां घनाचैव तां विद्यात्पुंशिलामिति । शरावोदकसंररावां कृशां विद्यान्नपुंसकम् । नदीतीरे हृदतटे लवणोदाप्लुते स्थले । प्राममध्ये श्मशाने च शिला थाश्च चतुप्पथे । अमेभ्थभूमिगाश्चापि वर्जनीयाः शिलास्स्मृताः । प्रायशो विषवृक्षाश्च यत्र व्याघ्राहिसूकराः । सन्ति यन् िवने तत्र न ग्राह्यास्तु शिलाः स्मृताः ।।